________________
धर्म
संग्रह,
॥१७९॥
दुओणयं दोपवेसं च ॥ २८ ॥ पढमे छच्चावत्ता बीअपवेसंमि हुँति छच्चेच । ते अ अहोइच्चाई, असंकरेणं पउ-| त्तव्वा ॥ २९ ॥ पढमपवेसे सिरनामणं दुहा बीअए अ तह चेव । तेणेअ चउसिरं तं, भणियमिणं एगनिक्खमणं ॥ ३० ॥ एवमहाजाएगं, तिगुत्तिसहिअं च हुंति चत्तारि । सेसेसुं खित्तेसुं, पणवीसावस्सया हुँति ॥ ३१॥ इह यतिरेव वन्दनककर्ता उक्तो न श्रावकस्तथापि यतेः कर्तुर्भणनात् श्रावकोऽपि का विज्ञेयः। प्रायेण यतिक्रियानुसारेणैव श्रावकक्रियाप्रवृत्तेः । श्रूयते च कृष्णवासुदेवेनाष्टादशानां यतिसहस्राणां द्वादशावर्त्तवन्दनमदायीति । एवं वन्दनकं दत्त्वा अवग्रहमध्यस्थित एव विनेयोऽतिचारालोचनं कर्तुकामः किञ्चिदवनतकायो गुरुं प्रतीदमाह-'इच्छाकारेण संदिसह भगवन् ! देवसिअं आलोएमि' इच्छाकारेण-निजेच्छया, संदिशत-आज्ञां ददत, दैवसिकं-दिवसभवमतीचारमिति गम्यं, एवं रात्रिकपाक्षिकादिकमपि द्रष्टव्यं, आलोचयामि-मर्यादया सामस्त्येन वा प्रकाशयामि । इह च देवसिकादीनामयं कालनियमः-यथा दैवसिकं मध्याह्नादारभ्य निशीथं यावद्भवति, रात्रिकं निशीथादारभ्य मध्याहूं यावद्भवति, पाक्षिकचातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते भवन्ति । अत्रान्तरे 'आलोअहं' इति गुरुवचनमाकर्ण्य एतदेव शिष्यः समर्थयन्नाह -'इच्छं आलोएमि' इच्छामि-अभ्युपगच्छामि गुरुवचः, आलोचयामि-पूर्वमभ्युपगतमर्थ क्रियया प्रकाशयामीति । इत्थं प्रस्तावनामभिधायालोचनामेव साक्षात्कारेणाह "जो मे देवसिओ अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छि
M॥१७९॥
Jan Education in
For Private Personel Use Only