SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह, ॥१७९॥ दुओणयं दोपवेसं च ॥ २८ ॥ पढमे छच्चावत्ता बीअपवेसंमि हुँति छच्चेच । ते अ अहोइच्चाई, असंकरेणं पउ-| त्तव्वा ॥ २९ ॥ पढमपवेसे सिरनामणं दुहा बीअए अ तह चेव । तेणेअ चउसिरं तं, भणियमिणं एगनिक्खमणं ॥ ३० ॥ एवमहाजाएगं, तिगुत्तिसहिअं च हुंति चत्तारि । सेसेसुं खित्तेसुं, पणवीसावस्सया हुँति ॥ ३१॥ इह यतिरेव वन्दनककर्ता उक्तो न श्रावकस्तथापि यतेः कर्तुर्भणनात् श्रावकोऽपि का विज्ञेयः। प्रायेण यतिक्रियानुसारेणैव श्रावकक्रियाप्रवृत्तेः । श्रूयते च कृष्णवासुदेवेनाष्टादशानां यतिसहस्राणां द्वादशावर्त्तवन्दनमदायीति । एवं वन्दनकं दत्त्वा अवग्रहमध्यस्थित एव विनेयोऽतिचारालोचनं कर्तुकामः किञ्चिदवनतकायो गुरुं प्रतीदमाह-'इच्छाकारेण संदिसह भगवन् ! देवसिअं आलोएमि' इच्छाकारेण-निजेच्छया, संदिशत-आज्ञां ददत, दैवसिकं-दिवसभवमतीचारमिति गम्यं, एवं रात्रिकपाक्षिकादिकमपि द्रष्टव्यं, आलोचयामि-मर्यादया सामस्त्येन वा प्रकाशयामि । इह च देवसिकादीनामयं कालनियमः-यथा दैवसिकं मध्याह्नादारभ्य निशीथं यावद्भवति, रात्रिकं निशीथादारभ्य मध्याहूं यावद्भवति, पाक्षिकचातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते भवन्ति । अत्रान्तरे 'आलोअहं' इति गुरुवचनमाकर्ण्य एतदेव शिष्यः समर्थयन्नाह -'इच्छं आलोएमि' इच्छामि-अभ्युपगच्छामि गुरुवचः, आलोचयामि-पूर्वमभ्युपगतमर्थ क्रियया प्रकाशयामीति । इत्थं प्रस्तावनामभिधायालोचनामेव साक्षात्कारेणाह "जो मे देवसिओ अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छि M॥१७९॥ Jan Education in For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy