________________
Jain Education In
पुणोवि सीसं तहाचेव ॥ १३ ॥ संफासंति भणतो, सीसेणं पणमिऊण रयहरणे । उन्नामिअमुद्धंजलि, अव्वाबाहं तओ पुच्छे ॥ १४ ॥ खमणिजो भे किलामो, अप्पकिलंताण बहुसुभेणं भे । दिणपक्खो वरिसो वा, वइकंतो इय तओ तुसिणी ॥ १५ ॥ गुरुणो तहन्ति भणिए, जत्ताजवणीय पुच्छियव्वा य । परिसंठिएण इणमो, सराण जोएण कायव्वं ॥ १७ ॥ तत्थ य परिभासेसा, मंदमइविणेयगाहणट्ठाए । नीउच्चमज्झिमाओ, सरजुत्तीओ वि णेयव्वा ॥ १८ ॥ नीओ तत्थणुदत्तो, रयहरणे उच्चओ उदत्तो अ । सीसे णिदंसणीओ, तदंतरा - लंमि सरिओ य ॥ १९ ॥ अणुदत्तो अ जकारो, त्ता सरिओ होइ भे उदत्तसरो । पुणरवि जवणीसद्दा, अणुदत्ताई मुणेअव्वा ॥ २० ॥ जं अणुदत्तो अ पुणो, च स्सरिओ में उदत्तसरणामो । एवं रयहरणाइसु, तिसु ठाणेसुं सरा या ॥ २१ ॥ पढमं आवत्ततिगं, वण्णदुगेणं तु रइयमणुकमसो । बीयावत्ताण तिगं, तिहि तिहि वण्णेहि निष्फण्णं ॥ २२ ॥ रयहरणंमि जकारं, त्ताकारं करजुएण मज्झमि । भेकारं सीसम्मि य, काउं गुरुणो वयं सुणसु ॥ २३ ॥ तुब्भंपि वहन्ति य, गुरुणा भणियंमि सेस आवत्ता । दुण्णिवि काउं तुसिणी, जा गुरुणा भणिअ एवंति ॥ २४ ॥ अह सीसो रयहरणे, कयंजलि भणइ सविणयं सिरसा । खामेमि खमासमणो, देवसिआईवइक्कमणं ॥ २५ ॥ अहमवि खामेमि तुमे, गुरुणा अणुणाऍ खामणे सीसो । निक्खमइ उग्गहाओ, आवसिआए भणेऊणं ॥ २६ ॥ ओणयदेहा अवराहखामणं सव्वमुच्चरेऊणं । निंदिअगरहिअवोसट्टसव्वदोसो पडिक्कंतो ॥ २७ ॥ खामित्ता विणएणं, तिग्गुत्तो तेण पुणरवि तहेव । उग्गहजायणपविसण
For Private & Personal Use Only
jainelibrary.org