________________
धर्म
॥ १७८ ॥
Jain Education In
'इच्छामि खमासमणो इत्यारभ्य यावद्वोसिरामीति' परमयं विशेष:- अवग्रहाद्वहिर्निष्क्रमणरहित आव|श्यकीविरहितं दण्डकसूत्रं पठति । वन्दनकविधिविशेषसंवादिकाश्चेमा गाथा: - आयारस्स उ मूलं, विणओ सो गुणवओ अ पडिवत्ती । सा य विहिवंदणाओ, विही इमो बारसावत्ते ॥ १ ॥ होउमहाजाओ बहिसंडास पमज्ज उक्कुडुअठाणो । पडिलेहिअ मुहपोत्ती, पमजिओवरिमदेद्धो ॥ २ ॥ उट्ठेउं परिसंठिअकुप्परधिअपहगो नमियकाओ । जुत्तिपिहिअपच्छद्धो, पवयणकुच्छा जह न होइ ॥ ३ ॥ वामंगुलिमुहपोती, करजुअलतलत्थजुत्तरयहरणो । अवणिय जहुत्तदोसं, गुरुसमुहं भणइ पयडमिणं ॥ ४ ॥ इच्छामि खमासमणो, इच्चाई जा निसीहियाएन्ति । छंदेणं निसुणेडं, गुरुवयणं उग्गहं जाए ॥ ५ ॥ अणुजाणह मे मिउग्गहमणुजाणा| मिति भासिए गुरुणा । उग्गहखेत्तं पविसह, पमज्ज संडासए निसिए ॥ ६ ॥ संदंसं रयहरणं, पमज्ज भूमीह संठवेऊणं । सीसफुसणेण होही, कज्जंति तओ पढममेव ॥ ७ ॥ वामकरगहियपोत्तीइ, एगद्देसेण वामकन्नाओ । आरंभिऊण निडालं, पमज्ज जा दाहिणो कण्णो ॥ ८ ॥ अविच्छिन्नं वामयजाणुं निसीऊण तत्थ मुहपोत्तिं । रयहरणमज्झदेसंमि ठावए पुज्जपायजुगं ॥ ९ ॥ सुपसारियबाहुजुओ, ऊरुयजुयलंतरं अफुसमाणो । जमलट्ठिअग्गपाणी, अकारमुच्चारयं फुसइ ॥ १० ॥ अभंतरपरियहिय, करयलमुवणीअसीसफुसणंतं । तो करजुयलं निज्जा, होक्कोरोच्चारसमकालं ॥ ११ ॥ पुण हिट्टामुहकरयल काकारसमं छिविज्ज रयहरणं । यंसद्देणं समयं पुणोवि सीसं तहचैव ॥ १२ ॥ काकारसम्मुच्चारणसमयं रयहरणमालिहेऊणं । यत्तिअसद्देण समं,
For Private & Personal Use Only
संग्रह.
॥ १७८ ॥
jainelibrary.org