________________
SAMACROSONAMSALSAROSAROKAROSE
अव्वो असावगपाउग्गो, नाणे दसणे चरित्ताचरित्ते, सुए सामाइए तिण्हं गुत्तीगं, चउण्हं कसायाणं, पंचण्हमणुब्बयाणं, तिहं गुणव्वयाणं, चउण्हं सिक्खावयाणं, बारसविहस्स सावगधम्मस्स जं खंडिअं जं विराहिअं तस्स मिच्छामि दुक्कडं" । व्याख्या-'यो 'मया' दिवसे भवो देवसिकः 'अतिचारों ऽतिक्रमः 'कृतो' निवर्तितः, स पुनरतिचार उपाधिभेदेनानेकधा भवति, अत एवाह-'काइओं कायः प्रयोजनं प्रयोजकोऽस्यातिचारस्येति कायिकः । एवं 'वाइओं वाक्प्रयोजनमस्य वाचिकः, एवं मनः प्रयोजनमस्येति मानसिकः। 'उस्सुत्तो' सूत्रादुत्क्रान्त उत्सूत्रः, सूत्रमतिक्रम्य कृत इत्यर्थ । 'उम्मग्गों मार्ग:-क्षायोपशमिको भावस्तमतिक्रान्त उन्मार्गः, क्षायोपशमिकभावत्यागेन औदयिकभावसङ्क्रमः कृत इत्यर्थः । 'अकप्पो' कल्पोन्यायो विधिराचारश्चरणकरणव्यापार इतियावत् न कल्पोऽकल्पः अतद्रूप इत्यर्थः । 'करणीयः' सामान्येन क
व्यो न करणीयोऽकरणीयः, हेतुहेतुमद्भावश्चात्र-यत एवोत्सूत्रोऽत एवोन्मार्ग इत्यादिः । उक्तः तावत्कायिको वाचिकश्च अधुना मानसिकमाह-दुज्झाओ' दुष्टो ध्यातो दुर्ल्यात एकाग्रचित्ततया आर्तरौद्रलक्षणः। 'दुब्विचिंतिओं दुष्टो विचिन्तितो दुर्विचिन्तितः अशुभ एव चलचित्ततया, 'जं थिरमज्झवसाणं, तं झाणं जं चलं तयं चित्तं इतिवचनात् । यत एवेत्थंभूतस्तत एव 'अणायारों' आचरणीयः-श्रावकाणामाचारः न
आचारो अनाचारः। यत एव नाचरणीयः अत एव 'अणिच्छिअव्वों अनेष्टव्यः मनागपि मनसाऽपि न हएष्टव्यः आस्तां तावत्कर्त्तव्यः । यत एवेत्थंभूतः अत एव 'असावगपाउग्गों' अश्रावकप्रायोग्यः 'अभ्युपेत
विचिंतिओं दुष्टो विचिन्त
एवेत्थंभूतस्तत एव 'अणायात
व्या मनागपि मनसाजप
Jain Education
a
l
For Private & Personal Use Only
Y
w.jainelibrary.org
In