________________
होअव्वं ॥ ३६ ॥ कायव्वं कज्जेविहु, न इक्कमिक्केण दंसणं पहुणो । कजो न मंतभेओ, पेसुन्नं परिहरेअव्वं 18॥ ३७ ॥ समुवट्ठिए विवाए, तुलासमाणेहिं चेव होयव्वं । कारणसाविक्खेहिं, विहुणेअब्वो न नयमग्गो
॥ ३८ ॥" कारणत्ति खजनसम्बन्धिज्ञातेयलञ्चोपकारादिसापेक्षैर्नयमार्गों न विधूनयितव्यः “बलिएहिं दुब्बकालजणो, सुंककराईहिं नाभिभविअव्वो। थेवावराहदोसेवि, दंडभूमिं न नेअव्वो ॥ ३९ ॥” शुल्ककराधिक्य
नृपदण्डादिभिः पीज्यमाना जना मिथो विरक्ताः संहतिमुज्झन्ति, परं न सा त्यक्तव्या, संहतिरेव श्रेयस्करीतिभावः । “कारणिएहिं च समं, कायव्वो ता न अत्थसंबंधो। किंपुण पहुणा सडिं, अप्पहिअं अहिलसंतेहिं ॥४०॥ एअं परुप्परं नायराण पाएण समुचिआचरणं । परतित्थिआण समुचिअमह किंपि भणामि लेसेणं ॥४१॥ एएसि तिथिआणं, भिक्खट्टमुवडिआण निअगेहे । कायव्वमुचिअकिचं, विसेसओ रायमहिआणं ॥४२॥" उचितकृत्यं यथार्हदानादि "जइवि मणमि न भत्ती, न पक्खवाओ अ तग्गयगुणेसुं। उचिअंगिहा-3 गएK, तहविहु धम्मो गिहीण इमो॥ ४३ ॥” पक्षपातोऽनुमोदना, धर्म आचारः "गेहागयाणमुचिअं, वसणावडिआण तह समुद्धरणं । दुहिआण दया एसो, सव्वेसिं सम्मओ धम्मो ॥ ४४ ॥” पुरुषमपेक्ष्य मधुरालापनासननिमन्त्रणाकार्यानुयोगतन्निर्माणादिकमुचितमाचरणीयं निपुणैः । अन्यत्राप्यूचे-"सव्वत्थ उचि
अकरणं, गुणाणुराओ रई अजिणवयणे । अगुणेसु अ मज्झत्थं, सम्मद्दिहिस्स लिंगाई॥ १ ॥ मुंचंति न ६ मजायं, जलनिहिणो नाचलाविहु चलंति । न कयावि उत्तमनरा, उचिआचरणं विलन्ति ॥ ४५ ॥ तेणं
84%9554592-%AA-%AR
Jan Education
For Private Personel Use Only