SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ होअव्वं ॥ ३६ ॥ कायव्वं कज्जेविहु, न इक्कमिक्केण दंसणं पहुणो । कजो न मंतभेओ, पेसुन्नं परिहरेअव्वं 18॥ ३७ ॥ समुवट्ठिए विवाए, तुलासमाणेहिं चेव होयव्वं । कारणसाविक्खेहिं, विहुणेअब्वो न नयमग्गो ॥ ३८ ॥" कारणत्ति खजनसम्बन्धिज्ञातेयलञ्चोपकारादिसापेक्षैर्नयमार्गों न विधूनयितव्यः “बलिएहिं दुब्बकालजणो, सुंककराईहिं नाभिभविअव्वो। थेवावराहदोसेवि, दंडभूमिं न नेअव्वो ॥ ३९ ॥” शुल्ककराधिक्य नृपदण्डादिभिः पीज्यमाना जना मिथो विरक्ताः संहतिमुज्झन्ति, परं न सा त्यक्तव्या, संहतिरेव श्रेयस्करीतिभावः । “कारणिएहिं च समं, कायव्वो ता न अत्थसंबंधो। किंपुण पहुणा सडिं, अप्पहिअं अहिलसंतेहिं ॥४०॥ एअं परुप्परं नायराण पाएण समुचिआचरणं । परतित्थिआण समुचिअमह किंपि भणामि लेसेणं ॥४१॥ एएसि तिथिआणं, भिक्खट्टमुवडिआण निअगेहे । कायव्वमुचिअकिचं, विसेसओ रायमहिआणं ॥४२॥" उचितकृत्यं यथार्हदानादि "जइवि मणमि न भत्ती, न पक्खवाओ अ तग्गयगुणेसुं। उचिअंगिहा-3 गएK, तहविहु धम्मो गिहीण इमो॥ ४३ ॥” पक्षपातोऽनुमोदना, धर्म आचारः "गेहागयाणमुचिअं, वसणावडिआण तह समुद्धरणं । दुहिआण दया एसो, सव्वेसिं सम्मओ धम्मो ॥ ४४ ॥” पुरुषमपेक्ष्य मधुरालापनासननिमन्त्रणाकार्यानुयोगतन्निर्माणादिकमुचितमाचरणीयं निपुणैः । अन्यत्राप्यूचे-"सव्वत्थ उचि अकरणं, गुणाणुराओ रई अजिणवयणे । अगुणेसु अ मज्झत्थं, सम्मद्दिहिस्स लिंगाई॥ १ ॥ मुंचंति न ६ मजायं, जलनिहिणो नाचलाविहु चलंति । न कयावि उत्तमनरा, उचिआचरणं विलन्ति ॥ ४५ ॥ तेणं 84%9554592-%AA-%AR Jan Education For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy