SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥२०२॥ ट्र मुद्धरणं ॥ २५ ॥ खाइज्ज पिहिमसं, न तेसि कुजा न सुक्ककलहं च । तदमित्तेहिं मित्तं, न करिज करिज मित्तेहिं ॥ २६॥" शुष्ककलहो हास्यादिना "तयभावे तग्गेहे, न वइज चइज्ज अत्थसंबंधं । गुरुदेवधम्मकज्जेसु, एगचित्तेहिं होअव्वं ॥ २७॥” न वइज्जत्ति न ब्रजेत् । “एमाई सयणोचिअमह धम्मायरिअसमुचिअंभणिमो । भत्तिबहुमाणपुव्वं, तेसि तिसंझंपि पणिवाओ॥ २८ ॥ तइंसिअनीईए, आवस्सयपमुहकिच्चकरणं च । धम्मोवएससवणं तदंतिए सुद्धसद्धाए ॥ २९ ॥ आएसं बहुमन्नइ, इमेसि मणसावि कुणइ नावन्नं । रंभह अवन्नवायं, थुइवायं पयडइ सयावि ॥ ३० ॥ न हवइ छिद्दप्पेही, सुहिव्व अणुअत्तए सुहदुहेसुं। पडिणीअपच्चवायं, सब्वपयत्तेण वारेइ ॥ ३१ ॥” सुहिव्वत्ति सुहृदिवानुवर्त्तते "खलिअंमि चोइओ गुरुजणेण मन्नइ तहत्ति सव्वंपि । चोएइ गुरुजणंपि हु, पमायखलिएसु एगंते ॥ ३२॥” चोएइत्ति भगवन् ! किमिदमुचितं सचरित्रवतां तत्रभवतां भवतामित्यादिना । "कुणइ विणओवयारं, भत्तीए समयसमुचिअं सव्वं । गाढं गुणाणुरायं, निम्मायं वहइ हिअयंमि ॥ ३३ ॥” सव्वंति सम्मुखागमनाभ्युत्थानासनदानसंवा-1 शहनादि, शुद्धवस्त्रपात्राहारादिप्रदानादिकं च । “भावोवयारमेसि, देसंतरिओवि सुमरइ सयावि । इअ एव माइ गुरुजणसमुचिअमुचिअं मुणेअव्वं ॥ ३४ ॥” भावोपकारः सम्यक्त्वदानादिः “जत्थ सयं निवसिज्जइ, नयरे तत्थेव जे किर वसंति । ससमाणवित्तिणो ते, नायरया नाम वुचंति ॥ ३५ ॥” खसमानवृत्तयो वणिभगवृत्तिजीविनः “समुचिअमिणमो तेसिं, जमेगचित्तेहिं समसुहदुहहिं । वसणूसवतुल्लगमागमेहिं निचंपि २०२॥ Jain Education For Private & Personel Use Only Marjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy