________________
Jain Education
स्त्रियां प्राधान्यं न कार्य, 'सुकुलुग्गयाहिं परिणयवयाहिं निच्छम्मधम्मनिरयाहिं । सयणरमणीहिं पीहूं, पाउणइ समाणधम्माहिं ॥ १७ ॥ पाउणइन्ति प्रापयति । “रोगाइस नोविक्खइ, सुसहाओ होइ धम्मकज्जेसुं । एमाइ पणइणिगयं, उचिअं पाएण पुरिसस्स ॥ १८ ॥ पुतं पइ पुण उचिअं, पिउणो लालेइ बालभावंमि । उम्मीलिअबुद्धिगुणं, कलासु कुसलं कुणइ कमसो ॥ १९ ॥ गुरुदेवधम्मसुहिसयणपरिचयं कारवेइ निचंपि । उत्तमलोएहिं समं, मितीभावं रयावेइ ॥ २० ॥ गिलावेइ अ पाणिं, समाणकुलजम्मरूवकन्नाणं । गिहभारंमि निर्जुजइ, पहुत्तणं विअरइ कमेणं ॥ २१ ॥ पञ्चक्खं न पसंसह, वसणोवहयाण कहइ दुरवत्थं । आयं वयमवसेसं च, सोहए सयमिमाहिंतो ॥ २२ ॥” 'प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः । कर्मान्ते दासभृत्याश्च पुत्रा नैव मृताः स्त्रियः ॥ १ ॥ इति वचनात्पुत्रप्रशंसा न युक्ता, अन्यथा निर्वाहा दर्शनादिहेतुना चेत्कुर्यात् तदापि न प्रत्यक्षं, गुणवृद्ध्यभावाभिमानादिदोषापत्तेः द्यूतादिव्यसनिनां निर्द्धनत्वन्यत्कारतजनताडनादिदुरवस्थाश्रवणे तेऽपि नैव व्यसने प्रवर्त्तन्ते, आयं व्ययं व्ययादुत्कलितं शेषं च पुत्रेभ्यः शोधयति, एवं स्वस्याप्रभुत्वं पुत्राणां स्वच्छन्दत्वमपास्तं "दंसेइ नरिंदसभं, देसंतरभावपयडणं कुणइ । इच्चाइ अवच्चगयं, उचिअं पिउणो मुणेअव्वं ॥ २३ ॥ सयणेसु समुचिअमिणं, जं ते निअगेहवुद्दिकज्जेसुं । सम्माणिज्ज सयाविहु, करिज्ज हाणी सुवि समीवे ॥ २४ ॥” पितृमातृपत्नी पक्षोद्भवाः पुंसां खजनाः, वृद्धिकार्याणि पुत्रजन्मादीनि । “सयमवि तेसिं वसणूसवेसु होअव्वमंतिअंमि सया । खीणविहवाण रोगाउराण कायव्व
For Private & Personal Use Only
jainelibrary.org