________________
धर्म
॥ २०१ ॥
Jain Education I
सहाध्यायी, मित्रं वा रोगपालकः । मार्गे वाक्यसखा यस्तु, पञ्चैते भ्रातरः स्मृताः ॥ ३ ॥” भ्रातृभिश्च मिथो धर्मकार्यविषये स्मारणादि सम्यक्कार्य, यतः “भवगिहमज्झमि पमायजलणजलिअंमि मोहनिद्दाए । उट्ठवह जो सुअंतं, सो तस्स जणो परमबंधू ॥ १ ॥” भ्रातृवन्मित्रेऽप्येवमनुसर्त्तव्यम् । “इअ भाइगयं उचिअं, पणइणिविसयपि किंपि जंपेमो । सप्पणयवयणसम्माणणेण तं अभिमुहं कुणइ ॥ १३ ॥ सुस्सुसाइ पयहइ, वत्थाभरणाइ समुचिअं देइ । नाडयपिच्छणयाइसु, जणसंमद्देसु वारेइ ॥ १४ ॥ रुभइ रयणिपयारं, कुसीलपासंडिसंगमवणेइ । गिहकज्जेसु निओअइ, न विओअइ अप्पणा सद्धिं ॥ १५ ॥ रजन्यां प्रचारं राजमार्गवे श्मगमनादिकं निरुणद्धि, धर्मावश्यकादिप्रवृत्तिनिमित्तं च जननी भगिन्यादिसुशीलललितावृन्दमध्यगतामनुमन्यत एव न विओआइन्ति न वियोजयति, यतो दर्शनसाराणि प्रायः प्रेमाणि, यथोक्तम्- “ अवलो - अणेण आलावणेण गुणकित्तणेण दाणेणं । छंदेण वमाणस्स, निभरं जायए पिम्मं ॥ १ ॥ अहंसणेण अइ| दंसणेणं दिहं अणालवंतेणं । माणेणऽवमाणे (पवासे)ण य, पंचविहं झिजए पेम्मं ॥ २ ॥ अवमाणं न पयासह, | खलिए सिक्खेइ कुविअमणुणेइ । धणहाणिवुडघरमंतवइअरं पयडइ न तीसे ॥ १६ ॥" अपमानं निर्हेतुकं नास्यै प्रदर्शयति, स्खलिते किञ्चिदपराधे निभृतं शिक्षयति, कुपितां चानुनयति, अन्यथा सहसाकारितया कूपपाताद्यमप्यनर्थं कुर्यात्, पयडइति धनहानिव्यतिकरं न प्रकटयति, प्रकटिते तु धनहानिव्यतिकरे तुच्छतया सर्वत्र तद्वृत्तान्तं व्यञ्जयति, धनवृद्धिव्यतिकरे च व्यक्तीकृते निरर्गलं व्यये प्रवर्त्तते, तत एव गृहे
For Private & Personal Use Only
संग्रह.
॥ २०१ ॥
Www.jainelibrary.org