SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ MARIACHIXHOSAIRASIA णुवित्तिमप्पडिमं । इत्थीसहावसुलहं, पराभवं वहइ नहु जेणं ॥७॥" सविसेसंति जनकान्मातुः पूज्यवाद, अपि यन्मनुः "उपाध्यायाद्दशाचार्य, आचार्याणां शतं पिता । सहस्रं तु पितुर्माता, गौरवेणातिरिच्यते ॥१॥” "उचिअं एअंपि सहोअरंमि जं निअइ अप्पसममेअं । जिटुं व कणिटुंपिहु, बहुमन्नइ सव्वकजेसुं ॥८॥"निअइत्ति पश्यति जिटुं वत्ति ज्येष्ठो भ्राता पितृतुल्यस्तमिव, तथा “दसइ न पुढोभावं, सम्भावं कहा पुच्छइ अ तस्स । ववहारंमि पयहइ, न निगूहइ थेवमवि दविणं ॥९॥" पयइत्ति व्यवहारे प्रवर्तते न त्वव्यवहारे, निगूहइत्ति द्रोहबुद्ध्या नापडते, सङ्कटे निर्वाहार्थ तु धनं निधिं करोत्येव । कुसंसर्गादिना बन्धावविनीते किं कृत्यमित्याह-"अविणीअं अणुअत्तइ, मित्तेहिंतो रहो उवालभइ । सयणजणाओ सिक्खं, दावइ अन्नावएसेणं ॥ १० ॥ हिअए ससिणेहोविहु, पयडइ कुवि व तस्स अप्पाणं । पडिवन्नविणयमग्गं, आलवइ अछम्मपिम्मपरो॥११॥” अछम्मित्ति निश्चयप्रेमवान् , एवमप्यगृहीतविनयं तु प्रकृतिरियमस्येति जानन् सन्नुदास्त एव "तप्पणइणिपुत्ताइसुं, समदिट्ठी होइ दाणसम्माणे । सावकंमि उ इत्तो, सविसेसं कुणइ सव्वंपि ॥१२॥” समदिट्टित्ति खपत्न्यपत्यादिष्विव समदृष्टिः, सावकंमित्ति सापत्नेऽपरमातृके भ्रातरि, तत्र हि स्तोकेऽप्यन्तरे व्यक्तीकृते तस्य वैचित्यं जनापवादश्च स्यात् । एवं पितृमातृभ्रातृतुल्येष्वपि यथार्ह| मौचित्यं । यतः-"जनकचोपकर्ता च, यस्तु विद्याप्रयच्छकः । अन्नदः प्राणश्चैव, पञ्चैते पितरः स्मृताः॥१॥ राज्ञः पत्नी गुरोः पत्नी, पत्नीमाता तथैव च । खमाता चोपमाता च, पञ्चैता मातरः स्मृताः॥२ ॥ सहोदरः। Join Education For Private Personal Use Only Mainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy