________________
MARIACHIXHOSAIRASIA
णुवित्तिमप्पडिमं । इत्थीसहावसुलहं, पराभवं वहइ नहु जेणं ॥७॥" सविसेसंति जनकान्मातुः पूज्यवाद, अपि यन्मनुः "उपाध्यायाद्दशाचार्य, आचार्याणां शतं पिता । सहस्रं तु पितुर्माता, गौरवेणातिरिच्यते ॥१॥” "उचिअं एअंपि सहोअरंमि जं निअइ अप्पसममेअं । जिटुं व कणिटुंपिहु, बहुमन्नइ सव्वकजेसुं ॥८॥"निअइत्ति पश्यति जिटुं वत्ति ज्येष्ठो भ्राता पितृतुल्यस्तमिव, तथा “दसइ न पुढोभावं, सम्भावं कहा पुच्छइ अ तस्स । ववहारंमि पयहइ, न निगूहइ थेवमवि दविणं ॥९॥" पयइत्ति व्यवहारे प्रवर्तते न त्वव्यवहारे, निगूहइत्ति द्रोहबुद्ध्या नापडते, सङ्कटे निर्वाहार्थ तु धनं निधिं करोत्येव । कुसंसर्गादिना बन्धावविनीते किं कृत्यमित्याह-"अविणीअं अणुअत्तइ, मित्तेहिंतो रहो उवालभइ । सयणजणाओ सिक्खं, दावइ अन्नावएसेणं ॥ १० ॥ हिअए ससिणेहोविहु, पयडइ कुवि व तस्स अप्पाणं । पडिवन्नविणयमग्गं, आलवइ अछम्मपिम्मपरो॥११॥” अछम्मित्ति निश्चयप्रेमवान् , एवमप्यगृहीतविनयं तु प्रकृतिरियमस्येति जानन् सन्नुदास्त एव "तप्पणइणिपुत्ताइसुं, समदिट्ठी होइ दाणसम्माणे । सावकंमि उ इत्तो, सविसेसं कुणइ सव्वंपि ॥१२॥” समदिट्टित्ति खपत्न्यपत्यादिष्विव समदृष्टिः, सावकंमित्ति सापत्नेऽपरमातृके भ्रातरि, तत्र हि स्तोकेऽप्यन्तरे व्यक्तीकृते तस्य वैचित्यं जनापवादश्च स्यात् । एवं पितृमातृभ्रातृतुल्येष्वपि यथार्ह| मौचित्यं । यतः-"जनकचोपकर्ता च, यस्तु विद्याप्रयच्छकः । अन्नदः प्राणश्चैव, पञ्चैते पितरः स्मृताः॥१॥ राज्ञः पत्नी गुरोः पत्नी, पत्नीमाता तथैव च । खमाता चोपमाता च, पञ्चैता मातरः स्मृताः॥२ ॥ सहोदरः।
Join Education
For Private
Personal Use Only
Mainelibrary.org