________________
संग्रह.
चिटिकादीनि सचित्तान्त/जानि सर्वपक्कफलानि च मिश्राणि, यद्दिने तिलकुहिः कृता तद्दिने मिश्रा, मध्येऽन्नरोटिकादिक्षेपे तु मुहर्तादनु प्रासुका, दक्षिणमालवादौ प्रभूततरगुडक्षेपेण तद्दिनेऽपि तस्याः प्रासुकत्वव्यवहारः, वृक्षात्तत्कालगृहीतं गुन्दलाक्षाछयादि तात्कालिको नालिकेरनिम्बूकनिम्बाप्रेक्ष्वादीनां रसः तात्कालिकं तिलादितैलं तत्कालभग्नं निर्बीजीकृतं नालिकेरशृङ्गाटपूगीफलादि निर्बीजीकृतानि पक्कफलानि गाढमर्दितं निष्कणं जीरकाजमकादि च मुहूर्त यावन्मिश्राणि, मुहर्तादृवं तु प्रासुकानीति व्यवहृतिः, अन्यदपि प्रबलानियोग विना यत्प्रासुकीकृतं स्यात्तन्मुहूर्तावधि मिश्रं तदनु प्रासुकं व्यवहियते, यथा प्रासुकनीरादि, तथा कच्चफलानि कच्चधान्यानि गाढं मर्दितमपि लवणादि च प्रायोऽग्यादिप्रबलशस्त्रं विना न प्रासुकानि, योजनशतात्परत आगतानि हरीतकीखारिकीकिसिमिसिद्राक्षाखजूरमरिचपिप्पलीजातिफलबदामवायमअक्षोटकनमिजांपिस्तांचिणीकबाबास्फटिकानुकारिसैन्धवादीनि सर्जिकाबिडलवणा
दिः कृत्रिमः क्षारः कुम्भकारादिपरिकर्मितमृदादिकं एलालविङ्गजावित्रीशुष्कमुस्ताकोङ्कणादिपककदलीफदलान्युत्कालितशृङ्गाटकपूगादीनि च प्रासुकानीतिव्यवहारो दृश्यते, उक्तमपि श्रीकल्पे-"जोयणसयं तु ।
गतं(गन्ता), अणहारेणं तु भंडसंकंती । वायागणिधूमेण य, विद्धत्थं होइ लोणाइ ॥१॥"-लवणादिकं द्र स्वस्थानात् गच्छत् प्रत्यहं बहुबहुतरादिक्रमेण विध्वस्यमानं योजनशतात्परतो गत्वा सर्वथैव विध्वस्तम्-अचित्तं
भवति, शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्तीभवतीत्याह-'अनाहारेण यदुत्पत्तिदेशादिकं सा
॥७७॥
Jan Education in
For Private Personel Use Only