________________
धारणं तत्ततो व्यवस्थितं खोपष्टम्भकाहारविच्छेदाद्विध्वस्यते; तच्च लवणादि 'भाण्डसंक्रान्त्या' पूर्वस्मात् पूर्वस्मात् भाजनादपरभाजनेषु यदा पूर्वस्या भाण्डशालाया अपरस्यां भाण्डशालायां संक्रम्यमाणं विध्वस्पते, तथा वातेन वाऽग्निना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति, लोणाई इत्यत्रादिशब्दादमी द्रष्टव्याः "हरियालमणोसिलपिप्पलीअखजुरमुद्दिआ अभया । आइन्नमणाइन्ना, तेविहु एमेव नायचा |॥२॥"हरितालं मनःशिला पिप्पली च खजूरः एते प्रसिद्धाः, मुद्रि(मृद्वी)का द्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणवद्योजनशतगमनादिभिः कारणैरचित्तीभवन्तो ज्ञातव्याः, परमेकेऽत्राचीर्णाः, अपरेऽनाचीर्णाः, तत्र पिप्पलीहरीतकीप्रभृतय आचीर्णा इति गृह्यन्ते, खजूरमुद्रि(मृद्वी)कादयः पुनरनाचीर्णा इति न गृह्यन्ते। अथ सर्वेषां सामान्येन परिणमनकारणमाह-"आरुहणे ओरुहणे, निसिअणगोणाइणं च गाउम्हा। भूम्माहारोच्छेए, उवकमेणं च परिणामो॥३॥" शकटादिषु लवणादीनां यद्भूयो भूय आरोहणमवरोहणं च, तथा यत्तस्मिन् शकटादौलवणादिभारोपरि मनुष्या निषीदन्ति,तेषांगवादीनांच यः कोऽपि पिष्टा(पृष्ठा)दिगात्रोष्मा
तेन वा परिणामो भवति, तथा यो यस्य भौमादिकः पृथिव्यादिक आहारस्तव्यवच्छेदे, तस्य परिणामः, उपहै क्रमः-शस्त्रं, तच्च विधा-खकायपरकायतदुभयरूपं, तत्र स्खकायशस्त्रं यथा-लवणोदकं मधुरोदकस्य, कृष्णभूमं
वा पाण्डुभूमस्य, परकायशस्त्रं यथा-अग्निरुदकस्य, उदकं चाग्नेरिति, तदुभयशस्त्रं यथा-उदकमृत्तिका शुद्धोदक६ स्वेत्यादि, एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मन्तब्यानि, उप्पलपउमाई पुण, उण्हे दिण्णाइँ
CAM-CONGRA
JainEducation
For Private
Personel Use Only
jainelibrary.org