________________
धर्म
॥७८॥
ROCESSAROSA
जाम न धरिंति । मोग्गरगजूहिआओ, उण्हे छूढा चिरं हुंति ॥१॥ मगदंतिअपुप्फाई, उद्गच्छूढाइँ जाम8 संग्रह. न धरिति । उप्पलपउमाइ पुणो, उदए छूढा चिरं हुंति ॥५॥” उत्पलानि पद्मानि च उदकयोनिकत्वाद् उष्णे -आतपे दत्तानि 'याम' प्रहरमात्रं कालं 'न नियन्ते' नावतिष्ठन्ते,प्रहरादागेवाचित्तीभवन्ति, मुद्गरकाणि-मग६ दन्तिकापुष्पाणि यूथिकापुष्पाणि चोष्णयोनिकत्वादुष्णे क्षिप्तानि चिरमपि कालं भवन्ति, सचित्तान्येव तिष्ठ-18
न्तीतिभावः, मगदन्तिकापुष्पाणि उदके क्षिप्तानि याममपि न ध्रियन्ते, उत्पलपद्मानि पुनरुदके क्षिप्तानि चिरमपि भवन्ति “पत्ताणं पुप्फाणं, सरडुफलाणं तहेव हरिआणं । बिटमि मिलाणंमी, णायव्वं जीववि|प्पजढं ॥६॥” पत्राणां पुष्पाणां सरडुफलानामबद्धास्थिकफलानां वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनां वा वृन्ते-मूलनाले म्लाने सति ज्ञातव्यं जीवविप्रयुक्तमेतत्पत्रादिकमिति श्रीकल्पवृत्तौ । शाल्यादिधान्यानां तु श्रीपञ्चमाङ्गे षष्ठशतकसप्तमोद्देशके सचित्ताचित्तत्वविभाग एवमुक्तः "अह णं भंते? सालीणं वीहीणं गोहमाणं जवाणं जवजवाणं एएसि णं धण्णाणं कोहाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं उल्लित्ताणं पिहिआणं मुद्दिआणं लंछिआणं केवइ कालं जोणी संचिट्ठइ ? गोअमा! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिणि संवच्छराई, तेण परं जोणी पमिलाइ पविद्धंसह बीए अबीए भवइ । अह भंते? कलाय १
॥७८॥ मसूर २ तिल ३ मुग्ग ४ मास ५ निप्फाव ६ कुलत्थ ७ अलिसंदग ८ सईण ९पलिमंथग १० माईणं एए|सि णं धण्णाणं? जहा सालीण तहा एआणवि, नवरं पञ्च संवच्छराई सेसं तं चेव । अह भंते? अयसि १
Jan Education in
For Private Personal use only
jainelibrary.org