SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ धर्म ॥७८॥ ROCESSAROSA जाम न धरिंति । मोग्गरगजूहिआओ, उण्हे छूढा चिरं हुंति ॥१॥ मगदंतिअपुप्फाई, उद्गच्छूढाइँ जाम8 संग्रह. न धरिति । उप्पलपउमाइ पुणो, उदए छूढा चिरं हुंति ॥५॥” उत्पलानि पद्मानि च उदकयोनिकत्वाद् उष्णे -आतपे दत्तानि 'याम' प्रहरमात्रं कालं 'न नियन्ते' नावतिष्ठन्ते,प्रहरादागेवाचित्तीभवन्ति, मुद्गरकाणि-मग६ दन्तिकापुष्पाणि यूथिकापुष्पाणि चोष्णयोनिकत्वादुष्णे क्षिप्तानि चिरमपि कालं भवन्ति, सचित्तान्येव तिष्ठ-18 न्तीतिभावः, मगदन्तिकापुष्पाणि उदके क्षिप्तानि याममपि न ध्रियन्ते, उत्पलपद्मानि पुनरुदके क्षिप्तानि चिरमपि भवन्ति “पत्ताणं पुप्फाणं, सरडुफलाणं तहेव हरिआणं । बिटमि मिलाणंमी, णायव्वं जीववि|प्पजढं ॥६॥” पत्राणां पुष्पाणां सरडुफलानामबद्धास्थिकफलानां वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनां वा वृन्ते-मूलनाले म्लाने सति ज्ञातव्यं जीवविप्रयुक्तमेतत्पत्रादिकमिति श्रीकल्पवृत्तौ । शाल्यादिधान्यानां तु श्रीपञ्चमाङ्गे षष्ठशतकसप्तमोद्देशके सचित्ताचित्तत्वविभाग एवमुक्तः "अह णं भंते? सालीणं वीहीणं गोहमाणं जवाणं जवजवाणं एएसि णं धण्णाणं कोहाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं उल्लित्ताणं पिहिआणं मुद्दिआणं लंछिआणं केवइ कालं जोणी संचिट्ठइ ? गोअमा! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिणि संवच्छराई, तेण परं जोणी पमिलाइ पविद्धंसह बीए अबीए भवइ । अह भंते? कलाय १ ॥७८॥ मसूर २ तिल ३ मुग्ग ४ मास ५ निप्फाव ६ कुलत्थ ७ अलिसंदग ८ सईण ९पलिमंथग १० माईणं एए|सि णं धण्णाणं? जहा सालीण तहा एआणवि, नवरं पञ्च संवच्छराई सेसं तं चेव । अह भंते? अयसि १ Jan Education in For Private Personal use only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy