________________
कुसुंभग २ कोद्दव ३ कंगु ४ बरदृ ५ राग ६ कोडूसग ७ सण ८ सरिसव ८ मूलबीअ ९ माईणं धण्णाणं? सत्त संवच्छराइं"। अत्र पूर्वसूरिकृतगाथा यथा-"जव १ जवजव २ गोहुम ३ सालि ४ वीहि ५ धण्णाण कुट्ठयाईसुं। खिविआणं उक्कोसं, वरिसतिग होइ सजिअत्तं ॥१॥ तिल १ मुग्ग २ मसूर ३ कलाय ४ मास५ चवलय ६ कुलत्थ ७ तुवरीणं ८। तह वचणय ९ वल्लाण १०, वरिसपणगं सजीअत्तं ॥२॥ अयसी १लट्टा २ कंगू ३, कोडूसग ४ सण ५ बरदृ ६ सिद्धत्था ७। कुद्दव ८ रालग ९ मूलगबीयाणं १० सत्त वरिसाणि ॥३॥" कोसस्याचित्तता त्रिवर्षानन्तरं स्थाद, यदुक्तं कल्पबृहद्भाष्ये-"सेंडुगं तिवरिसाइ, गिर्हति" सेडूकं त्रिवर्षातीतं विध्वस्तयोनिकमेव कल्पते, सेडूकः कर्पास इति तदृत्तौ । पिष्टस्य तु मिश्रतायेवमुक्तं पूर्वसूरिभिः-"पणदिण मीसो लुडो, अचालिओ सावणे अ भद्दवए । चउ आसोए कत्तिअमगसिरपोसेसु |तिनि दिणा ॥१॥ पणपहर माहफग्गुण, पहरा चत्तारि चित्तवइसाहे । जिट्ठासाढे तिपहर, तेण परं होइ अचित्तो ॥२॥” चालितस्तु मुहर्तादूर्ध्वमचित्तः, तस्य चाचित्तीभूतानन्तरं विनशनकालमानं तु शास्त्रे न दृश्यते, परं द्रव्यादिविशेषेण वर्णादिविपरिणामाभवनं यावत्कल्पते, उष्णनीरं तु त्रिदण्डोत्कलनावधि मिश्र, यदुक्तं पिण्डनियुक्तौ-"उसिणोदगमणुवत्ते, दंडे (तिदंड) वासे अपडिअमित्तंमि।मुत्तूणादेसतिगं, चाउलउद्गं बहुपसन्नं ॥१॥" व्याख्या-अनुवृत्तेषु त्रिदण्डेषु-उत्कालेषु जलमुष्णं मिश्रं, ततः परमचित्तं, तथा वर्षे-वृष्टी पतितमात्रायां ग्रामादिषु प्रभूतमनुष्यप्रचारभूमौ यज्जलं तद्यावन्न परिणमति तावन्मिश्रम्, अरण्यभूमौ तु|
*********OSA
ASAASAS
घ.सं. १४
Join Education Intel
For Private Personel Use Only
hellorary.org