________________
AACANCHARACCORRORSC
चितमूल्यस्य नार्पणं-न दानं, तदा कथं देयमित्याह-मूल्यं बिम्बवेतनं, युक्त्या वक्तव्यं यथेयता द्रव्येणेयडिम्ब विधातव्यं भवता, तथा भागशो मूल्यं दास्यामीति, काले च कालमाश्रित्य च, यत् उचितं तस्य दानं, कचित्काले लघावपि बिम्बे मूल्यं प्रचुरं स्यात्, कदाचिच्चाल्पमिति, शुभभावेनेति बिम्बार्थ कल्पितद्रव्यभक्षणतो यद्विम्बकः संसारगर्तपतनं तद्रक्षणलक्षणेनेत्यर्थः। तथा चैत्यप्रतिमादिविधापने च भावशुद्ध्यै गुरु सङ्घसमक्षमेवं वाच्यं-यत्राविधिना किञ्चित्परवित्तमागतं तत्पुण्यं तस्य भूयात्, तदुक्तं षोडशके-"यद्यस्य सत्कमनुचितमिह वित्तं तस्य तज्जमिह पुण्यम् । भवतु शुभाशयकरणादित्येतद्भावशुद्धं स्यात् ॥१॥” अत्र च मत्रन्यासो, यथा तत्रैवोक्तं-"मन्त्रन्यासश्च तथा, प्रणवनमःपूर्वकं च तन्नाम । मन्त्रः परमो ज्ञेयो, मननत्राणे ह्यतो नियमात् ॥२॥” इति बिम्बकारणविधिः । प्रतिमाश्च मणिस्वर्णादिमृत्तिकान्तद्रव्यनिष्पाद्या उत्कर्षतः पञ्चधनु शतमाना जघन्यतोऽङ्गुष्ठमानाश्च यथाशक्ति विधाप्याः । तत्फलं च-"दालिदं दोहग्गं, कुजाइकुसरीरकुगइकुमईओ । अवमाणरोगसोगा, न हुंति जिणबिंबकारीणं ॥१॥” प्रतिमाश्च वास्तुशास्त्रो-| क्तविधिनिष्पन्नाः सुलक्षणा अत्राप्यभ्युदयगुणहेतुः, यतः-"अन्यायद्रव्यनिष्पन्ना, परवास्तुदलोद्भवा । हीनाधिकाङ्गा प्रतिमा, खपरोन्नतिनाशिनी ॥१॥ मुहनक्कनयणनाहीकडिभंगे मूलनायगं चयह । आहरणवत्थपरिगरचिंधाउहभंगि पूइज्जा ॥२॥ वरिससयाओ उहुं, जं बिंब उत्तमेहिं संठविअं । विअलंगवि पूइज्जइ, तं विंबं निक्क(प्फ)लं न जओ॥३॥ बिंबपरिवारमझे, सेलस्स य वण्णसंकरं न सुहं। समअंगुलप्पमाणं,
Jan Education
For Private
Personel Use Only
Hijainelibrary.org