SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ AACANCHARACCORRORSC चितमूल्यस्य नार्पणं-न दानं, तदा कथं देयमित्याह-मूल्यं बिम्बवेतनं, युक्त्या वक्तव्यं यथेयता द्रव्येणेयडिम्ब विधातव्यं भवता, तथा भागशो मूल्यं दास्यामीति, काले च कालमाश्रित्य च, यत् उचितं तस्य दानं, कचित्काले लघावपि बिम्बे मूल्यं प्रचुरं स्यात्, कदाचिच्चाल्पमिति, शुभभावेनेति बिम्बार्थ कल्पितद्रव्यभक्षणतो यद्विम्बकः संसारगर्तपतनं तद्रक्षणलक्षणेनेत्यर्थः। तथा चैत्यप्रतिमादिविधापने च भावशुद्ध्यै गुरु सङ्घसमक्षमेवं वाच्यं-यत्राविधिना किञ्चित्परवित्तमागतं तत्पुण्यं तस्य भूयात्, तदुक्तं षोडशके-"यद्यस्य सत्कमनुचितमिह वित्तं तस्य तज्जमिह पुण्यम् । भवतु शुभाशयकरणादित्येतद्भावशुद्धं स्यात् ॥१॥” अत्र च मत्रन्यासो, यथा तत्रैवोक्तं-"मन्त्रन्यासश्च तथा, प्रणवनमःपूर्वकं च तन्नाम । मन्त्रः परमो ज्ञेयो, मननत्राणे ह्यतो नियमात् ॥२॥” इति बिम्बकारणविधिः । प्रतिमाश्च मणिस्वर्णादिमृत्तिकान्तद्रव्यनिष्पाद्या उत्कर्षतः पञ्चधनु शतमाना जघन्यतोऽङ्गुष्ठमानाश्च यथाशक्ति विधाप्याः । तत्फलं च-"दालिदं दोहग्गं, कुजाइकुसरीरकुगइकुमईओ । अवमाणरोगसोगा, न हुंति जिणबिंबकारीणं ॥१॥” प्रतिमाश्च वास्तुशास्त्रो-| क्तविधिनिष्पन्नाः सुलक्षणा अत्राप्यभ्युदयगुणहेतुः, यतः-"अन्यायद्रव्यनिष्पन्ना, परवास्तुदलोद्भवा । हीनाधिकाङ्गा प्रतिमा, खपरोन्नतिनाशिनी ॥१॥ मुहनक्कनयणनाहीकडिभंगे मूलनायगं चयह । आहरणवत्थपरिगरचिंधाउहभंगि पूइज्जा ॥२॥ वरिससयाओ उहुं, जं बिंब उत्तमेहिं संठविअं । विअलंगवि पूइज्जइ, तं विंबं निक्क(प्फ)लं न जओ॥३॥ बिंबपरिवारमझे, सेलस्स य वण्णसंकरं न सुहं। समअंगुलप्पमाणं, Jan Education For Private Personel Use Only Hijainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy