________________
धर्मः
संग्रह.
॥१७१॥
SUSHI SUSHI ISRAESSA
तीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशास्तेषु तिष्ठतीति पाशस्थः । 'सो पासत्थो दुविहो, सव्वे देसे य होइ नायब्बो । सबमि नाणदंसणचरणाणं जो उ पासंमि ॥१॥ देसंमि य पासत्थो, सिजायरभिहडरायपिंडं च । नीयं च अग्गपिंड, भुंजइ निक्कारणे चेव ॥२॥ कुलनिस्साए विहरइ, ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए, गच्छइ तह संथवं कुणइ ॥ ३ ॥' अवसीदति स्म क्रियाशैथिल्यान्मोक्षमागें श्रान्त इवावसन्नः 'ओसन्नोवि य दुविहो, सव्वे देसे य तत्थ सव्वंमि । उउबद्धपीठफलगो, ठवियगभोई य नायव्वो॥१॥ आवस्सयसज्झाए, पडिलेहणझाणभिक्खअभत्तठे। आगमणे निग्गमणे, ठाणे निसीयण तुयट्टे ॥२॥ आवस्सयाइआइं, न करइ अहवा विहीणमहिआई । गुरुवयणवलाइ तहा, भणिओ एसो उ ओसन्नो ॥३॥' कुत्सितं ज्ञानादित्रयविराधकं शीलं खभावो यस्य स कुशीलो यथा 'कालविणयाइरहिओ, नाणकुसीलो अ दसणे इणमो । निस्संकिआइविजुओ, चरणकुसीलो इमो होइ ६॥१॥ कोऊअभूइकम्मे, पसिणापसिणे निमित्तमाजीवी । कक्ककरुआइलक्खण, उवजीवइ विनमंताई ॥२॥
संविग्नासंविग्नसंसर्गात्तत्तद्भावं संसजति स्मेति संसक्तो यथा 'पासत्थाईएसुं संविग्गेसुं च जत्थ मिलई उ । तहि तारिसओ होई, पिअधम्मो अहव इअरो अ॥१॥ सो दुविअप्पो भणिओ, जिणहिँ जिअरागदोसमोहेहिं । एगो अ संकिलिट्ठो, असंकिलिट्ठो तहा अण्णो ॥२॥' तथा यथा कथञ्चिद्गुर्वागमनिरपेक्षतया सर्वकार्येषु छन्दोऽभिप्रायो यस्य स यथाछन्दो यथा 'उस्सुत्तमणुवइडं, सच्छंदविगप्पिअं अणणुवाई । परत
॥१७१॥
Jain Education Intematona
For Private & Personel Use Only
www.jainelibrary.org