________________
Jain Education Int
ति पवत्तेह, तिणेअ इणमो अहाछंदो ॥ १ ॥' 'पासत्थाइ वंदमाणस्स नेव कित्ती न निजरा होइ । कायकिलेस एमेव, कुणई तह कम्मबंधं च ॥ १ ॥ किं बहुना ? तैः संसर्ग कुर्वन्तो गुणवन्तोऽप्यवन्दनीयाः, यतः'असुइट्ठाणे पडिआ, चंपगमाला न कीरई सीसे । पासत्थाईठाणेसुं, वहमाणा तह अपुजा ॥ १ ॥ पक्कणकुले वसंतो, सउणीपारोवि गरहिओ होइ । इअ गरहिआ सुविहिआ, मज्झि वसंता कुसीलाणं । २ ।' इति । | ज्ञातानि दव्वे भावे वंदण १, रयहरणा २ऽऽवत्त ३ नमण ४ विणएहिं ५ । सीअल १ खुड्डय २ कण्हे ३, सेवय ४ पालय ५ उदाहरणा । १ । तत्र वन्दने गुणस्तुतौ शीतलाचार्यदृष्टान्तः १, द्रव्यचितौ रजोहरणादिधारणे भावचितौ ज्ञानादित्रये क्षुल्लकाचार्यकथा २, आवर्त्तादिकृतिकर्मणि कृष्णदृष्टान्तः ३, शिरोनमनपूजायां सेवकद्वयदृष्टान्तः ४, विनयकर्मणि शम्बपालकदृष्टान्तः ५ । कथानकविस्तरस्तु ग्रन्थान्तरादद्वसेयः । एकोऽवग्रहः सार्द्धत्रयहस्तमानः सूत्रव्याख्यायां वक्ष्यमाणः । नामानि ५ 'वंदण १ चिह्न २ किइकम्मं ३, पूआकम्मं च ४ विणय कम्मं ५ | वंदणगस्स य एए, नामाइँ हवंति पंचैव ॥ १ ॥ एतानि प्रागुक्तशीतलादिदृष्टान्तेषु भावितार्थानि । वन्दनकस्य पञ्चैते निषेधा निषेधस्थानानि - 'वक्खित्तपराहुत्ते, पमत्ते मा कयाइ वंदिजा । आहारं च करिंते, नीहारं वा जइ करेइ ॥ १ ॥' व्याक्षिप्तोऽनुयोगप्रति लेखनादावन्यन्त्र कर्मणि दत्तमनाः, प्रमत्तो निद्रायैः, शेषं व्यक्तं । आशातनाश्च त्रयस्त्रिंशत्सूत्रेण सह व्याख्यास्यन्ते । दोषाः ३२ - अणादिअं च धद्धं च पविद्धं | परिपिंडिअं । टोलगइ अंकुसं चेव, तहा कच्छभरिंगिअं ॥ १ ॥ मच्छुव्वत्तं मणसावि पउ तह य वेइया
For Private & Personal Use Only
ainelibrary.org