________________
Jain Education In
यथास्थानं सूत्रव्याख्यायां दर्शयिष्यन्ते । गुणास्त्वमी 'विणओवयार १ माणस्स, भंजणा २ पूअणा गुरुजणस्स | ३ | तित्थयराण य आणा ४, सुअधम्माराहणा ५ किरिआ ६ । १ । विनय एवोपचारो-भक्तिविशेषः १ तथा मानस्याहङ्कृतेर्भञ्जनं २, गुरुजनस्य पूजना ३, तीर्थकराणां चाज्ञा ४, श्रुतधर्माराधना ५, अक्रियेति-सर्वक्रियाविगमादचिरेण मोक्षश्च वन्दनेन स्यादिति ६। वन्द्या वन्दनाही 'आयरिअ उवज्झाए, पवित्ति धेरे तहेव रायजिए। एएसिं किइकम्मं, कायव्वं निजरट्ठाए ॥ १ ॥' आचार्यादिखरूपं चेदम्, – “पंचविहं आयारं, आयर| माणा तहा पभासंता । आयारं दंसंता, आयरिआ तेण वुञ्चति ॥ १ ॥ बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहिं । तं उवहसंति जम्हा, उज्झाया तेण वुञ्चति ॥ २ ॥ तवसंजमजोगेसुं, जो जोगो तत्थ तं पवत्तेइ । असुहं च नियत्तेई, गणतन्तिल्लो पवत्ती उ ॥ ४ ॥ थिरकरणा पुण थेरो, पवत्तिवावारिएस अ त्थेसुं । जो जत्थ सीयइ जई, संतबलो तं थिरं कुणइ ॥ ५ ॥" गणावच्छेदकोऽप्यत्रानुपात्तोऽपि साहचर्या - दत्र द्रष्टव्यः, सच 'उद्घावणा पहावण, खित्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ, गणवच्छो एरिसो होइ ॥ ६ ॥ एते पञ्चापि न्यूनपर्याया अपि वन्दनीया, रत्नाधिकस्तु पर्यायज्येष्ठ एव । चूर्णौ त्वन्यमते इत्थमपि यथा- 'अन्ने पुण भांति अन्नोवि जो तहाविहो रायणिओ सो वंदेयव्वो, रायणिओ नाम जो नाणदंसणचरण साहणेसु सुट्टु पयओन्ति । अवन्द्या निष्कारणे वन्दनानर्हाः यथा - 'पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो । अहछंदोवि य एए, अवंदणिजा जिणमयंमि ॥ १ ॥ तत्र पार्श्वे ज्ञानादीनां तिष्ठ
For Private & Personal Use Only
jainelibrary.org