________________
संग्रह.
॥२१५॥
मत्सर्ग कुर्यात्, रागादिमयः कुखमः, द्वेषादिमयो दुःखमः, एतद्विधिस्तु नमस्कारेणावबोध इति प्रथमदार उक्त
एव । इह च सर्व श्रीदेवगुरुवन्दनपूर्व सफलमिति चैत्यवन्दनां विधाय क्षमाश्रमणद्वयपूर्व स्वाध्यायं विधत्ते, यावत्माभातिकप्रतिक्रमणवेला । तदनु चतुरादिक्षमाश्रमणैः श्रीगुर्वादीन्वन्दित्वा क्षमाश्रमणपूर्व 'राइअपडिकमणइ ठाउ' मित्यादि भणित्वा भूनिहितशिराः 'सव्वस्सवि राइअ' इत्यादि सूत्रं सकलरात्रिकातिचारबीजकभूतं पठित्वा शक्रस्तवं भणति । प्राक्तनं चैत्यवन्दनं तु खाध्यायादिधर्मकृत्यस्य प्रतिबद्धं, नतु रात्रिकावश्यकस्येति एतदारम्भे मङ्गलाद्यर्थ पुनः शक्रस्तवेन संक्षेपदेववन्दनं । ततो द्रव्यतो भावतश्चोत्थाय 'करेमि भंते ! सामाइ' मित्यादिसूत्रपाठपूर्व चारित्रदर्शनज्ञानातिचारविशुद्ध्यर्थं कायोत्सर्गत्रयं करोति, प्रथमे द्वितीये च कायोत्सर्गे चतुर्विशतिस्तवमेकं चिन्तयति, 'सायसयं गोसद्ध'मितिवचनात्, तृतीये तु सान्ध्यप्रतिक्रमणान्तोक्तवर्द्धमानस्तुतित्रयात्प्रभृति निशातिचारांश्चिन्तयति, यतः-"दिवसावस्सयअंते, जं थुइतिअगं तयाइवावारे । जा पच्छि(म)मुस्सग्गं, चिंतिजसु ताव अइआरे ॥१॥” इति । इह च पूर्वोक्तयुक्त्या चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्येऽपि यदेकस्यैव चतुर्विशतिस्तवस्य चिन्तनं, तद्रात्रौ प्रायोऽल्पव्यापारत्वेन चारित्रातिचाराणां खल्पवादिना सम्भाव्यते । ततः कायोत्सर्ग पारयित्वा सिद्धस्तवं पठित्वा संदंशकप्रमार्जनपूर्वमुपविशति । अत्र च प्राभातिकप्रतिक्रमणे प्रादोषिकप्रतिक्रमणवत् प्रथमे चारित्रातिचारविशुद्धिकायोत्सर्गे निशातिचारचिन्तनं यन्न कृतं, तन्निद्राभिभूतस्य सम्यक् स्मरणं न स्यादिति, तृतीयका
॥१५॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org