________________
Jain Education
ध्यायं कुरुते मूलविधिना, पौरुषी यावत्संपूर्णा स्यात् । अत्राह परः - ननु प्रतिक्रमणं पञ्चाचारविशुद्ध्यर्थं प्रागुक्तं, अत्र तु ज्ञानदर्शनचारित्राचाराणामेव यथास्थानं शुद्धिरुक्ता, नच तपोवीर्याचारयोः, तथाच प्रतिज्ञाहानिरितिचेन्मैवं, एतच्छुद्धिर्ज्ञानाद्याचारानन्तरीयका इति प्रतिपादितैव, तथाहि - सायं साधोः कृतचतुर्विधाहारप्रत्याख्यानस्य श्राद्धस्यापि कृतान्यतरप्रत्याख्यानस्य तद्भवति, प्रातरपि षाण्मासिकप्रभृतिनमस्कारसहितान्तं प्रत्याख्यानं करोतीति स्फुटैव तपआचारशुद्धि:, यथाविधि यथाशक्ति च प्रतिक्रामतो वीर्याचारशुद्धिरपि प्रतीतैवेति । अविधिना च कृते प्रायश्चित्तं, तथाहि - काले आवश्यकाकरणे चतुर्लघुः, मण्ड| ल्यप्रतिक्रान्तौ कुशीलैः सह प्रतिक्रान्तौ च चतुर्लघुः, निद्राप्रमादादिना प्रतिक्रमणे न मिलितः तत्रैकस्मिन् कायोत्सर्गे भिन्नमासः, द्वयोर्लघुमासः, त्रिषु गुरुमासः, तथा गुरुभिरपारिते कायोत्सर्गे स्वयं पारणे गुरुमासः, सर्वेष्वपि कायोत्सर्गेषु चतुर्लघुः, एवं वन्दनेष्वपि योज्यमिति व्यवहारसूत्रे । तथा साधवः प्रतिक्रमणानन्तरं तथैवान्तर्मुहर्त्तमात्रमासते, कदाचिदाचार्या अपूर्वी सामाचारीमपूर्वमर्थ वा प्ररूपेयुरित्युक्तमोघनिर्युक्तिवृत्तौ । इति दैवसिकप्रतिक्रमणविधिः । अथ रात्रिप्रतिक्रमणविधिर्यथा- पाश्चात्यनिशायामे पौषधशालायां गत्वा स्वस्थाने वा स्थापनाचार्यान् संस्थाप्य ईर्यापथिकी प्रतिक्रमणपूर्व सामायिकं कृत्वा क्षमाश्रमपूर्व 'कुसुमिणदुस्सुमिण उडावणिअं राइअपायच्छित्तविसोहणत्थं काउस्सगं करेमि इत्यादि भणित्वा चतुर्विंशतिस्तवचतुष्क चिन्तनरूपं शतोच्छ्वासमानं स्त्रीसेवादिकुखमोपलम्भे तु अष्टशतोच्छ्वासमानं कायो
For Private & Personal Use Only
jainelibrary.org