________________
परिणामः सम्यक्त्वे मिश्रे च संक्रमयति । मिश्रपुद्गलांश्च सम्यग्दृष्टिः सम्यक्त्वे, मिथ्यादृष्टिश्च मिथ्यात्वे । सम्यक्त्वपुद्गलांस्तु मिथ्यात्वे संक्रमयति; न तु मिश्रे। “मिच्छत्तंमि अखीणे, तिपुंजिणो सम्मद्दिहिणोणियमा। वीणमि उ मिच्छत्ते, दुएगपुंजी व खवगोवा ॥१॥ मिथ्यात्वेऽक्षीणे सम्यग्दृष्टयो नियमात्रिपुञ्जिनः, मिथ्यात्वे क्षीणे द्विपुञ्जिनः, मिश्रेक्षीणे एकपुञ्जिनः, सम्यक्त्वे तु क्षीणे क्षपकः। सम्यक्त्वपुद्गलाश्च शोधितमदनकोद्रवस्थानीया विरुद्धतैलादिद्रव्यकल्पेन कुतीर्थिकसंसर्गकुशास्त्रश्रवणादिमिथ्यात्वेन मिश्रिताः सन्तस्तत्क्षणादेव मिथ्यात्वं स्युः । यदाऽपि प्रपतितसम्यक्त्वः पुनः सम्यक्त्वं लभते, तदाऽप्यपूर्वकरणेन पुञ्जनयं कृत्वा अनिवृत्तिकरणेन सम्यक्त्वपुञ एव गमनाद्रष्टव्यं । पूर्वलब्धस्याप्यपूर्वकरणस्यापूर्वता, पूर्व स्तोकशः कृतत्वेनापूर्वमिवेति वृद्धाः । सैद्धान्तिकमतं चैतत्-सम्यक्त्वप्राप्ताविव देशविरतिसर्वविरत्योः प्राप्तावपि यथाप्रवृत्त्यपूर्वकरणे भवतो नत्वनिवृत्तिकरणं, अपूर्वकरणाद्धामा(समा)सावनन्तरसमये एव तयोर्भावात्, देशसर्वविरत्योः प्रति. पत्त्योरनन्तरमन्तर्मुहूर्त यावदवश्यं जीवः प्रवर्द्धमानपरिणामस्तत ऊर्ध्वं त्वनियमः । ये चाऽऽभोगं विनैव कथंचित्परिणामहासाद्देशविरतेः सर्वविरतेर्वा प्रतिपतितास्तेऽकृतकरणा एव पुनस्तां लभन्ते । ये त्वाभोगतः प्रतिपतिता आभोगेनैव च मिथ्यात्वं गतास्ते जघन्यतोऽन्तर्मुहूर्तेनोत्कर्षतः प्रभूतकालेन यथोक्तकरणपूकमेव पुनस्तां लभन्त इत्युक्तं कर्मप्रकृतिवृत्तौ । सैद्धान्तिकमते हि विराधितसम्यक्त्वो गृहीतेनापि सम्यक्त्वेन षष्ठपृथिवीं यावत् कोऽप्युत्पद्यते, कार्मग्रन्थिकमते तु वैमानिकेभ्योऽन्यत्र नोत्पद्यते, तेन गृहीते
Jan Education
For Private
Personel Use Only
jainelibrary.org