________________
6-15
धर्म-
संग्रह.
॥३४॥
"
नेत्युक्तं प्रवचनसारोडारवृत्तौ। अवाप्ससम्यक्त्वश्च तत्परित्यागे कार्मग्रन्थिकमतेनोत्कृष्टस्थितीः कर्मप्रकृतीबंधाति, सैद्धान्तिकाभिप्रायतस्तु भिन्नग्रन्थेरुत्कृष्टः स्थितिबन्ध एव न स्यात् ॥ तथा क्षयो मिथ्यात्वमोहनीयस्यान-1 न्तानुबन्धिनां च निर्मूलनाशः प्रयोजनमस्य क्षायिकंयतः-खीणे दंसणमोहे, तिविहंमि वि भवनिआणभूअं-18 मि।निप्पच्चवायमउलं,सम्मत्तं खाइअंहोइ॥१॥"त्ति। तच्च साद्यनन्तं तथा पूर्वोदिता(नां मिथ्यात्वपुद्गला)नामुदितानां क्षयो निर्मूलनाशः, अनुदितानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमः, स प्रयोजनमस्य | क्षायोपशमिकोयतः"मिच्छत्तं जमुइन्नं, तं खीणं अणुइअंचउवसंतामीसीभावपरिणयं,वेइज्जंतं खओवसम॥१॥" ति ॥ तच्च सत्कर्मवेदकमप्युच्यते, औपशमिकं तु सत्कर्मवेदनारहितमित्यौपशमिकक्षायोपशमिकयोः भेदः । यदाह-"वेएइ न संतकम्म, खओवसमिएसु नाणुभावं से।उवसंतकसाओ उण, वेएइन संतकम्मपि ॥१॥" ३॥ वेदकं क्षपकश्रेणिं प्रपन्नस्य चतुर(व)नन्तानुबन्धिषु मिथ्यात्वमिश्रपुञ्जद्वये च क्षपितेषु सत्सु क्षप्यमाणे सम्यक्त्वपुले तत्सम्यक्त्वचरमपुद्गलक्षपणोद्यतस्य तच्चरमपुद्गलवेदनरूपं।यतः-"वेअगमिअ पुवोइअचरमिल्लयपुग्गलग्गासं"ति ४।साखादनं च पूर्वोक्तीपशमिकसम्यक्त्वात्पततो जघन्यतः समय उत्कर्षतश्च षडावलिकायामवशिष्टायामनन्तानुबन्ध्युद्यात्तद्वमने तदास्वादरूपं यतः-"उवसमसम्मत्ताओ, चयओ मिच्छं अपावमाणस्स।सासायणसम्मत्तं,तयंतरालंमिछावलि॥१॥"पञ्चानामप्येषां स्थितिकालमानादि चैवमाहुः'अंतमुहुत्तुवसमओ १, छावलि सासाण २ वेअगो समओ साहिअतित्तीसायर, खइओ ४ दुगुणो खओ
॥३४॥
Jain Education intern
al
For Private & Personel Use Only
A
jainelibrary.org