________________
वसमो ५॥१॥"दुगुणोत्ति पूर्वस्माद्विगुणः स्थितिकालः षट्षष्टिः सागरोपमाणि समधिकानि क्षायोपशामिकस्य स्थितिरित्यर्थः।सा चैवम् “दोवारे विजयाइसु, गयस्स तिनचुए अहव ताई।अइरेगं नरभविअं, नाणाजीवाण सव्वद्धं ॥१॥ ति । उक्कोसं सासायणउवसमिआ हुंति पंचवाराओ । वेअगखहगा इक्कसि, असंखवारा खओवसमो॥२॥ तिण्हं सहसपुहुत्तं, सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा, एवइआहुति णायव्वा ॥३॥ 'तिण्हंति श्रुतसम्यक्त्वदेशविरतीनां। आगरिस'त्ति आकर्षः प्रथमतया मुक्तस्य वा ग्रहणं, एते आकर्षा उत्कर्षतो जघन्यतस्त्वेक एव । तिण्हं सहसमसंखा, सहसपुहुत्तं च होइ विरईए। नाणाभव आगरिसा, एवइआ हुंति णायव्वा ॥४॥ बीअगुणे सासाणं, तुरिआइसु अढिगारचउचउसु । उवसमगखइअवेअगखाओवसमा कमा हुंति ॥५॥ संमत्तंमि उलद्धे, पलिअपुहुत्तेण सावओ हुज्जा ।चरणोवसमखयाणं, सागर संखंतरा हुंति ॥६॥ इअ(अप्प)परिवडिए सम्मे, सुरमणुए इगभवेवि सव्वाणि । इगसेढिवजिआई, सिवं च सत्तभवमज्झे ॥७॥क्षायिकसम्यग्दृष्टिस्तु तृतीये चतुर्थे तस्मिन् भवे वा सिद्ध्यति । उक्तंच पश्चसङ्ग्रहादौ"तइअचउत्थं तंमि व, भवंमि सिझंति दंसणे खीणे। देवनिरयसंखाउ, चरमदेहेसु ते हंति ॥८॥ व्याख्याबद्धायुः क्षीणसप्तको यदि देवगतिं नरकगतिं वा याति, तदा तद्भवान्तरितस्तृतीयभवे सिद्ध्यति । अथ तिर्यक्षु नृषु वोत्पद्यते, सोऽवश्यमसङ्घयवर्षायुष्केष्वेव, नतु सङ्खयेयवर्षायुष्केषु, तद्भवानन्तरं च देवभवे, ततो भवे सिद्ध्यतीति चतुर्थभवे मोक्षः। अबद्धायुश्च तस्मिन्नेव भवे क्षपकश्रेणिं संपूर्णीकृत्य सिद्ध्यतीत्यर्थः।"
Jain Education inte
For Private & Personel Use Only
Vijainelibrary.org