SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ धर्म- संग्रह. एक जीवं नानाजीवान्वाऽपेक्ष्य सम्यक्त्वोपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव, क्षयोपशमरूपा तल्ल- ब्धिस्त्वेकजीवस्य जघन्याऽन्तर्मुहर्त्तमुत्कृष्टा तु ६६ सागराणि नृभवाधिकानि, तत ऊर्दू सम्यक्त्वापच्युतः सिद्ध्यत्येव, नानाजीवानां तु सर्वकालः। अन्तरं च जघन्यतोऽन्तर्मुहूर्त, कस्यचित्सम्यक्त्वत्यागे सति पुनस्तदावरणक्षयोपशमादन्तर्मुहर्त्तमात्रेणैव तत्प्रतिपत्तेः, उत्कृष्टतस्त्वाशातनाप्रचुरस्यापापुद्गलपरावर्त उक्तंच --"तित्थयरं पवयणसुअं, आयरिअं गणहरं महड्डीयं आसायंतो बहुसो, अणंतसंसारिओहोइ॥१॥" नानाजीवानपेक्ष्य चान्तराऽभाव इत्याद्युक्तमावश्यकवृत्ताविति शेषविचारो विशेषार्थिभिस्तत एवावधार्य इत्यलं विस्तरेण । शास्त्रान्तरे चैकविधादिक्रमेण सम्यक्त्वभेदाः प्रदर्शितास्तथाहि-“एगविह दुविह तिविहं, चउहा पंचविह दसविहं सम्मं । व्वाइ कारयाई, उवसमभेएहिं वा सम्मं ॥१॥ एगविहं सम्मरुई, निसग्गहिगमेहि भवे तयं दुविहं । तिविहं तं खइआई, अहवाविहु कारगाईअं ॥२॥खइगाइ सासणजुअं, चउहा वेअगजुरंतु पंचविहं । तं मिच्छचरमपुग्गलवेअणओ दसविहं एयं ॥३॥ निसग्गुवएसई, आणगड़ सुत्तबीअरुइमेव । अभिगमवित्थाररुई, किरिआसंखेवधम्मरई ॥४॥ आसां भावार्थ:-तथाश्रद्धानरूपत्वाविशेषादेकविधं सम्यक्त्वं । निसर्गाधिगमभेदाद्विविधं, निसर्गाधिगमखरूपं तु प्रागुक्तं, आभ्यामुत्पत्तिप्रकाराभ्यां सम्यक्त्वं द्विधा भिद्यत इत्यर्थः । अथवा द्रव्यभावभेदाद्विविधं, तत्र जिनोक्ततत्त्वेषु सामान्येन रुचिर्द्रव्यसम्यक्त्वं, नयनिक्षेपप्रमाणादिभिरधिगमोपायो जीवाजीवादिसकलतत्त्वपरिशोधनरूपज्ञानात्मकं En Edan lemon For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy