________________
संग्रह.
॥३३॥
मसङ्खयेयं वा कालं तिष्ठति।तत्र स्थितश्चाभव्यो द्रव्यश्रुतं भिन्नानि दशपूर्वाणि यावल्लभते, जिनर्द्विदर्शनात्ख-5 र्गसुखार्थित्वादेव दीक्षाग्रहणेतत्संभवात्। अत एव भिन्नदशपूर्वान्तं श्रुतं मि(ध्याश्रुतं) स्यादित्यन्यदेतत् । अत्रच प्रसङ्गतः कश्चिदिशेषो विशेषज्ञानार्थ दृश्य(दय)ते। यथाऽन्तरकरणाचसमय एवौपशमिकसम्यक्त्ववान , तेन । चौषधविशेषकल्पेन शोधितस्य मदनकोद्रवकल्पस्य मिथ्यात्वस्य शुद्धाईशुद्धाशुद्धरूपपुञ्जयमसौ करोत्येव । |अत एवौपशमिकसम्यक्त्वाच्युतोऽसौक्षायोपशमिकसम्यग्दृष्टिर्मिश्रो मिथ्यादृष्टिा भवति। उक्तंच-“कम्मग्गंथेसु धुवं, पढमोवसमी करेइ पुंजतिअंतव्वडिओपुण गच्छइ, सम्मे मीसंमि मिच्छे वा ॥१॥” इदं च कार्मग्रन्थिकमतं । सैद्धान्तिकमतं त्वेवं-यदुतानादिमिथ्यादृष्टिः कोऽपि तथाविधसामग्रीसद्भावेऽपूर्वकरणेन पुञ्जनयं कृत्वा शुद्धपुद्गलान् वेदयन्नौपशमिकसम्यक्त्वमलब्ध्वैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति, अन्यस्तु यथाप्रवृत्त्यादिकरणत्रयक्रमणान्तरकरणे औपशमिकसम्यक्त्वं लभते । पुञ्जनयं त्वसौ न करोत्येव । ततश्चौपशमिकसम्यक्त्वच्युतोऽवश्यं मिथ्यात्वमेव याति । उक्तंच कल्पभाष्ये-"आलंषणमलहंती,जह सहाणं न मुंचए इलिआ। एवं अकयतिपुंजी, मिच्छंचिअ उवसमी एइ ॥१॥"प्रथमंच सम्यक्त्वे लभ्यमाने कश्चित्सम्यक्त्वेन समं देशविरतिं सर्वविरतिं वा प्रतिपद्यते उक्तंच शतकबृहचूर्णी-"उवसमसम्मद्दिट्टी अंतरकरणे ठिओ कोई देसविरई पि लहेइ, कोई पमत्तापमत्तभावंपि, सासायणो पुण न किंपि लहे"त्ति । पुञ्जत्रयसंक्रमश्च कल्पभाष्ये एवमुक्ता-मिथ्यात्वदलिकात् पुद्गलानाकृष्य सम्यग्दंष्टिः प्रवर्द्धमान
Jain Education in
For Private & Personel Use Only
Ndjainelibrary.org