________________
धर्म
॥ २२४ ॥
Jain Education In
हमने, 'निर्गमने' च यद्धमित्यनुवर्त्तते, तथा 'स्थाने' मिध्यादृष्टिदेवकुलादावूर्द्धस्थाने 'चङ्क्रमणे' च तत्रैवेतस्ततः परिष्वष्कणे, व सतीत्याह - 'अनाभोगे' अनुपयोगे 'अभियोगे' राजाभियोगादिके 'नियोगे' श्रेष्ठिपदादिरूपे, शेषं पूर्ववत् ॥ ५ ॥ साम्प्रतं सम्यक्त्वातिचारप्रतिक्रमणायाह - "संका १ ख २ विगिंछा ३ पसंस ४ तह संथवो कुलिंगीसु । सम्मत्तस्सइयारे, पडि० ॥ ६ ॥” तत्र तावद्दर्शनमोहनीय कर्मोपशमादिसमुत्थोऽर्हदुक्ततत्त्वश्रद्धानरूपः शुभ आत्मपरिणामः सम्यक्त्वं, तस्मिंश्च सम्यक्त्वे श्रमणोपासकेन शङ्कादयः पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः, तत्र 'संकत्ति' जीवादितत्त्वेषु अस्ति नवेति संशयकरणं १ । 'कंखत्ति' क्षमाऽहिंसादिगुणलेशदर्शनादन्यान्यदर्शनाभिलाषः काङ्क्षा २ । 'विगिंछत्ति' दानादौ फलं प्रति सन्देहो विचिकित्सा, विउंछत्तिपाठे तु मलाविलगात्रोपधीन् साधून् दृष्ट्वा जुगुप्समानस्य विद्वज्जुगुप्सा ३ । अहो महातपस्विन एते इत्यादि कुलिङ्गिषु वर्णनं प्रशंसा ४ । विभक्तिव्यत्ययात्तैश्च सह परिचयः संस्तवः ५ । दृष्टान्तावात्र पेयापायिनी १ राजाऽमात्यौ २ जिनदत्तमित्रदुर्गन्धः ३ शकटालः ४ सुराष्ट्राश्रावक ५ श्वेति खयमूह्याः । एतांश्च सम्यक्त्वातिचारानाश्रित्य यद्धमित्यादि प्राग्वत् ॥ ६ ॥ इदानीं चारित्रातिचारप्रतिक्रमणमभिधित्सुः प्रथमं सामान्येनारम्भनिन्दनार्थमाह — “छक्कायसमारंभे, पयणे य पयावणे य जे दोसा । अत्तट्ठा य परट्ठा, उभयट्ठा चेव तं निदे । ७ ।” षट्कायानां भूदकाग्निवायुवनस्पतित्र सरूपाणां समारम्भे- परितापने, तुलाद्ण्डन्यायात्संरम्भारम्भयोश्च – सङ्कल्पापद्रावणलक्षणयोः, एतेषु सत्सु, 'ये' 'दोसा' पापानि, न त्वतीचाराः, अनङ्गी
For Private & Personal Use Only
संग्रह
॥ २२४ ॥
jainelibrary.org