SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ AGRAA%E0%ASRIGARCANCIES सङ्घाचारोक्तविजयदेववक्तव्यतायामित्थमेव प्रतिपादनात्, तथाहि-"तो गन्तु सुहम्मसहं, जिसकहा दसणंमि पणमित्ता। उग्घाडित्तु समुग्गं, पमज्जए लोमहत्थेणं ॥ १ ॥ सुरहिजलेणिगवीसं, वारा पक्खालिआणुलिंपित्ता । गोसीसचंदणेणं, ता कुसुमाईहि अच्चेइ ॥२॥ तो दारपडिमपूअं, सहासुहम्माइसुवि करइ पुव्वं व । दारचणाइमेसिं, तइअउवंगाओ नायव्वं ॥३॥” तस्मान्मूलनायकस्य पूजा सर्वेभ्योऽपि पूर्व सविशेषा हि कार्या, उक्तमपि-"उचिअत्तं पूआए, विसेसकरणं तु मूलबिंबस्स । जं पडइ तत्थ पढम, जणस्स दिट्ठी सह मणेणं ॥ १ ॥" शिष्यः-"पूआवंदणमाई, काऊणेगस्स सेसकरणंमि । नायगसेवगभावो, होइ कओ लोगनाहाणं ॥२॥ एगस्सायरसारा, कीरइ पूआऽवरेसि थोवयरी। एसावि महावण्णा, लक्विजह णिउणबुद्धीहिं ॥३॥” आचार्य:-"नायगसेवगबुडी, न होइ एएसु जाणगजणस्स । पिच्छंतस्स समाणं, परिवारं पाडिहेराई ॥४॥ ववहारो पुण पढम, पइढिओ मूलनायगो एसो । अवणिज्जइ सेसाणं, नायगभावो न उण तेणं ॥ ५ ॥ चंदणपूअ(ण)बलिढोअणे तु एगस्स कीरमाणेसु । आसायणा न दिट्ठा, उचिअपवित्तस्स पुरिसस्स ॥ ६॥ जह मिम्मयपडिमाणं, पूआ पुप्फाइएहिं खलु उचिआ । कणगाइनिम्मिआणं, उचिअतमा मज्जणाईहिं ॥ ७ ॥ कल्लाणगाईकज्जा, एगस्स विसेसपूअकरणेवि । नावण्णापरिणामो, जह धम्मिजणस्स सेसेसु॥८॥ उचिअपवत्तिं एवं, जहा कुणंतस्स होइ नावण्णा । तह मूलबिंबपूआविसेसकरणेवि तं नत्थि ॥ ९ ॥ जिणभवणबिंबपूआ, कीरंति जिणाण नो कए किंतु । सुहभावणानिमित्तं, बुहाण इयराण बोहत्य Jain Education indi For Private Personel Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy