________________
AGRAA%E0%ASRIGARCANCIES
सङ्घाचारोक्तविजयदेववक्तव्यतायामित्थमेव प्रतिपादनात्, तथाहि-"तो गन्तु सुहम्मसहं, जिसकहा दसणंमि पणमित्ता। उग्घाडित्तु समुग्गं, पमज्जए लोमहत्थेणं ॥ १ ॥ सुरहिजलेणिगवीसं, वारा पक्खालिआणुलिंपित्ता । गोसीसचंदणेणं, ता कुसुमाईहि अच्चेइ ॥२॥ तो दारपडिमपूअं, सहासुहम्माइसुवि करइ पुव्वं व । दारचणाइमेसिं, तइअउवंगाओ नायव्वं ॥३॥” तस्मान्मूलनायकस्य पूजा सर्वेभ्योऽपि पूर्व सविशेषा हि कार्या, उक्तमपि-"उचिअत्तं पूआए, विसेसकरणं तु मूलबिंबस्स । जं पडइ तत्थ पढम, जणस्स दिट्ठी सह मणेणं ॥ १ ॥" शिष्यः-"पूआवंदणमाई, काऊणेगस्स सेसकरणंमि । नायगसेवगभावो, होइ कओ लोगनाहाणं ॥२॥ एगस्सायरसारा, कीरइ पूआऽवरेसि थोवयरी। एसावि महावण्णा, लक्विजह णिउणबुद्धीहिं ॥३॥” आचार्य:-"नायगसेवगबुडी, न होइ एएसु जाणगजणस्स । पिच्छंतस्स समाणं, परिवारं पाडिहेराई ॥४॥ ववहारो पुण पढम, पइढिओ मूलनायगो एसो । अवणिज्जइ सेसाणं, नायगभावो न उण तेणं ॥ ५ ॥ चंदणपूअ(ण)बलिढोअणे तु एगस्स कीरमाणेसु । आसायणा न दिट्ठा, उचिअपवित्तस्स पुरिसस्स ॥ ६॥ जह मिम्मयपडिमाणं, पूआ पुप्फाइएहिं खलु उचिआ । कणगाइनिम्मिआणं, उचिअतमा मज्जणाईहिं ॥ ७ ॥ कल्लाणगाईकज्जा, एगस्स विसेसपूअकरणेवि । नावण्णापरिणामो, जह धम्मिजणस्स सेसेसु॥८॥ उचिअपवत्तिं एवं, जहा कुणंतस्स होइ नावण्णा । तह मूलबिंबपूआविसेसकरणेवि तं नत्थि ॥ ९ ॥ जिणभवणबिंबपूआ, कीरंति जिणाण नो कए किंतु । सुहभावणानिमित्तं, बुहाण इयराण बोहत्य
Jain Education indi
For Private
Personel Use Only
jainelibrary.org