SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ १३८ ॥ Jain Education Internatio ॥ १० ॥ चेहरेणं केइ, पसंतरुवेण केइ बिंबेणं । पूयाइसया अन्ने, अन्ने बुज्झंति उबएसा ॥ ११ ॥” इति पूर्व मूलबिम्बपूजायुक्तिमत्येवेत्यलं प्रसङ्गेन । सविस्तरपूजावसरे च नित्यं विशेषतश्च पर्वसु त्रिपञ्चसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्व भगवतः स्नानं विधेयं, तत्रायं विधिः योगशास्त्रवृत्तिश्राद्धविधिवृत्तिलिखितः - " प्रातः पूर्व निर्माल्योत्सारणं प्रक्षालनं सङ्क्षेपपूजा आरात्रिकं मङ्गलप्रदीपश्च ततः स्नात्रादिसविस्तर द्वितीयपूजाप्रारम्भे देवस्य पुरः सकुङ्कुमः जलकलशः स्थाप्यः, ततः "मुक्तालङ्कारसारसौम्यत्व का न्तिकमनीयम् । सहजनिजरूपनिर्जितजगत्रयं पातु जिनबिम्बम् ॥ १ ॥ इत्युक्त्वालङ्कारोत्तारणं "अवणिअकुसुमाहरणं, पथइपइट्ठिअमगोहरच्छायं । जिणरूवं मज्जणपीढसंठिअं वो सिवं दिसउ ॥ २ ॥ इत्युक्त्वा निर्माल्योत्तारणं, ततः प्रागुक्तकलशढालनं पूजा च, अथ धौतधूपितकलशेषु स्नात्रार्ह सुगन्धिजलक्षेपः श्रेण्या तेषां व्यवस्थापनं, सहस्त्रेणाच्छादनं च ततः खचन्दनधूपादिना कृततिलकहस्तकङ्कणहस्तधूपनादिकृत्याः श्रेणिस्थाः श्रावकाः कुसु माञ्जलिपाठान् पठन्ति तत्र "सयवत्तकुंदमालइ बहुविहकुसुमाई पंचवण्णाई । जिणनाहण्हवणकाले, दिंति सुरा कुसुमंजलिं (अंजलिं) हिट्ठा ॥१॥" इत्युक्त्वा देवस्य मस्तकेषु पुष्षारोपणं “गंधाइडिअमहुअरमणहरझंकारसहसंगीआ । जिणचलणोवरि मुक्का, हरउ तुम्ह कुसुमंजली दुरिअं ॥ १ ॥" इत्यादिपाठैः प्रतिगाथादिपाठं जिनचलनोपर्येकेन श्रावकेण कुसुमाञ्जलिपुष्पाणि क्षेप्याणि, सर्वेषु कुसुमाञ्जलिपाठेषु च तिलकपुष्पपत्रधूपादिविस्तरो ज्ञेयः । अथोदारमधुरखरेणाधिकृत जिनजन्माभिषेककलशपाठः, ततो घृतेक्षुरसदुग्धदधिसुगन्धि For Private & Personal Use Only संग्रह. ॥ १३८ ॥ www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy