________________
-SASRECESSAGARMA
जलपञ्चामृतैः स्नात्राणि, स्लात्रान्तरालेषु च धूपो देयः, स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्यं कार्य, यदाहु
दिवैतालश्रीशान्तिसूरयः-"आ लात्रपरिसमाप्तेरशून्यमुष्णीषदेशमीशस्य । सान्तर्धानाब्धारापातं पुष्पोत्तमैः कुर्यात्॥१॥” लाने च क्रियमाणे निरन्तरं चामरसङ्गीततूर्याद्याडम्बरःसर्वशक्त्या कार्यः, सर्वैः लाने कृते पुनरकरणाय शुद्धजलेन धारा देया, तत्पाठश्चायम्-"अभिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य । भवभवनभित्तिभागान्, भूयोऽपि भिनत्तु भागवती ॥ १ ॥” ततोऽङ्गरूक्षणविलेपनादिपूजा प्राक्पूजातोऽधिका कार्या, सर्वप्रकारैर्धान्यपक्कानशाकविकृतिफलादिभिर्बलिढौकन, ज्ञानादिरत्नत्रयाढ्यस्य लोकत्रयाधिपतेर्भगवतोऽग्ने पुञ्जनयेणोचितं। स्लानपूजादिकं पूर्व श्रावकैवृद्धलघुव्यवस्थया ततः श्राविकाभिः कार्य, जिनजन्ममहेऽपि पूर्वमच्युतेन्द्रः स्वसुरयुतस्ततो यथाक्रममन्ये इन्द्राः स्नानादि कुर्वन्ति । स्नात्रजलस्य च शेषावच्छीर्षादौ क्षेपेऽपि न दोषः सम्भाव्यो, यदुक्तं हैमश्रीवीरचरित्रे-"अभिषेकजलं तत्तु, सुरासुरनरोरगाः । ववन्दिरे मुहुः सर्वाङ्गीणं च परिचिक्षिपुः ॥ १ ॥” श्रीपद्मचरित्रेऽप्येकोनत्रिंशे उद्देशे आषाढशुक्लाष्टम्या आरभ्य दशरथनृपकारिताष्टाहिकाचैत्यस्नात्रमहाधिकारे "तं ण्हवणसंतिसलिलं, नरवाणा पेसिअं सभजाणं । तरुणवलयाहि नेलं, छूढं चिअ उत्तमंगेसु ॥१॥ कंचुइहत्थोवगयं, जाव य गंधोदयं चिरावेइ । ताव है |य वरग्गमहिसी, पत्ता सोगं च कोवं च ॥ २ ॥ इत्यादि “सा कंचुइणा कुद्धा, अहिसित्ता तेण संतिसलिलेणं । निव्वविअमाणसग्गी, पसन्नहिअया तओ जाया ॥३॥" बृहच्छान्तिस्तवेऽपि-“शान्तिपानीयं का
घ. सं. २४
-
-
Jain Education in
For Private & Personel Use Only
FMainelibrary.org