________________
धर्म
संग्रह.
॥१८७॥
खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सब्वसमाहिवत्तिआगारेणं वोसिरई" पूर्व च तदर्धं च पूर्वार्द्ध दिनस्याचं प्रहरद्वयं, पूर्वार्द्ध प्रत्याख्याति पूर्वार्द्धनत्याख्यानं करोति, षडाकाराः पूर्ववत्, 'महत्तरागारेणं' इति महत्तरं-प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसङ्घादिप्रयोजनं तदेवाकार:-प्रत्याख्यानापवादो महत्तराकारस्तस्मादप्यन्यत्रेति योगः।यचात्रैव महत्तराकारस्याभिधानं न नमस्कारसहितादौ तत्र कालस्याल्पत्वं महत्त्वं
च कारणमाचक्षते। अथैकाशनप्रत्याख्यान-तत्राष्टावाकाराः, यत्सूत्रं-"एगासणं पच्चक्खाइ, चउविहंपि आहारं ४ असणं पाणं खाइमं साइम,अन्नत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउंदणपसारणेणं गुरुअन्भुट्ठा
णेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह" एक सकृदशनं भोजनमेकं वाऽऽसनं पुताचालनतो यत्र तदेकाशनमेकासनं च, प्राकृते योरपि एगासणमितिरूपं, तत्प्रत्याख्याति एकाशनप्रत्याख्यानं करोतीत्यर्थः, अत्राद्यावन्त्यौ च द्वावाकारी(च) पूर्ववत्, 'सागारियागारेणं' सह अगारेण वर्तते इति सागारः, स एव सागारिको-गृहस्थः स एवाकार:-प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र, गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसम्भवात्, अत एवोक्तं 'छक्कायदयावंतोऽवि, संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे, दुगुंछिए पिंडगहणे य॥१॥ ततश्च भुञानस्य यदा सागारिकः समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिरस्तदा खाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुजा
॥१८७॥
Jain Education
Dena
For Private Personel Use Only
jainelibrary.org