SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ साम्प्रतं सूत्रशेषो व्याख्यायते-पौरुषी प्रत्याख्याति पौरुषी प्रत्याख्यानं करोतीत्यर्थः, कथं? चतुर्विधमशनपानखाद्यखाद्यलक्षणम्, आहारं अभ्यवहार्य, व्युत्सृजतीत्युत्तरेण योगः। अत्र च षडाकाराः, प्रथमौ धौ पूर्ववत्, अन्यत्र प्रच्छन्नकालात् साधुवचनात् दिग्मोहात् सर्वसमाधिप्रत्ययाकाराच्च । प्रच्छन्नता च कालस्य यदा मेघेन रजसा गिरिणा वान्तरितत्वात्सूरो न दृश्यते, तत्र पौरुषी पूर्णी ज्ञात्वा भुञानस्यापूर्णायामपि तस्यां न भङ्गः, ज्ञात्वा त्वर्द्धभुक्तेनापि तथैव स्थातव्यं, यावत् पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यं, न पूर्णेति ज्ञाते भुञानस्य भङ्ग एव । दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति, तदा अपूर्णायामपि पौरुष्यां मोहा झुञानस्य न भङ्गो, मोहविगमे तु पूर्ववर्द्धभुक्तेनापि स्थातव्यं, निरपेक्षतया भुञानस्य भङ्ग एवेति । साधुदवचनं उद्घाटापौरुषीत्यादिकं विभ्रमकारणं, तच्छ्रुत्वा भुञानस्य न भङ्गः, भुञानेन तु ज्ञाते अन्येन वा क थिते पूर्ववत्तथैव स्थातव्यं, तथा कृतपौरुषीप्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखतया सञ्जातयोरातरौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिस्तस्य प्रत्ययः-कारणं स एवाकार:-प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः समाधिनिमित्तमौषधपथ्यादिप्रवृत्तावपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्ग इत्यर्थः। वैद्यार्वाि कृतपौरुषीप्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्तं यदा अपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्द्धभुक्ते स्वातुरस्य समाधौ मरणे वोत्पन्ने सति तथैव भोजनस्य त्यागः । सार्द्धपौरुषीप्रत्याख्यानं पौरुषीप्रत्याख्यान एवान्तर्भूतं । अथ पूर्वार्डप्रत्याख्यानं-"सूरे उग्गए पुरिमडं पच्चक्खाइ, चउब्विहंपि आहारं असणं पाणं घ. सं. ३२४ ROSAROKAROGRECROSAXCCCCAL-KA थिते पूर्ववत्त सर्वथा निरासमषिधपध्यादिप्रयत्नाभित्तं यदा अपूर्ण सापौरुषीपल्वहंपि आहार Jain Education For Private Personel Use Only 0Aw.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy