SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ धर्म समह. ख्यानसमानप्रत्याख्याना सार्द्धपौरुषी त्वेवं 'पोसे तणुछायाए, नवहि पएहिं तु पोरिसी सड्डा । तावेकेक्का हाणी, जावासाढे पया तिन्नि ॥१॥" पूर्वार्दोऽग्रे वक्ष्यमाणोऽपि प्रमाणपस्तावादिहैव विज्ञेयः, 'पोसे विहत्थिछाया, बारसमुलपमाण पुरिमद्धे । मासि दुअंगुलहाणी, आसाढे निहिआ सव्वे ॥१॥ सुखावबोधार्थ स्थापना चैषां । ॥१८६॥ ACC अंगुल प्रक्षेप و له ه ० ० ه ० ० ه ه ه ० मासाः १२ आषाढः १ श्रावणः २ भाद्रपदः३ आश्विनः ४ कार्तिकः ५ मार्गशीर्षः ६ पौषः ७ माघः८ फाल्गुनः९ चैत्रः १० वैशाखः ११ ज्येष्ठः १२ USESS ० AAMAnmk0.4 ० ० ه مه سه له ० ० ० M॥१८६॥ ० पौरुषीयन्त्र पादोनपौरुषीयत्रं साईपौरुषीयन्त्र पूर्वार्धयन्त्रं Jain Education a l For Private & Personel Use Only Mjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy