________________
हिआ-सन्धिरीङ्गणी-एलीओ-हरडीदल-वउणि-बदरी-कंथेरिकरीरमूल-पूंआड-मजीठ-बोलबीउ-कुंआरि-चीत्रककुन्दप्रभृत्यनिष्टाखादानि रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्प्यानीति कृतं प्रसङ्गेन । अत्र नियमभ
भयादाकारावाह-'अन्नत्थणाभोगेणं सहसागारेणं' अत्र पश्चम्यर्थे तृतीया, अन्यत्रेति परिवर्जनार्थः, यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योद्धाः पराजुखाः' इति, ततोऽन्यत्रानाभोगात् सहसाकाराच्च, एतौ वर्ज
यित्वेत्यर्थः । तन्नानाभोगोऽत्यन्तविस्मृतिः, सहसाकारोऽतिप्रवृत्तयोगानिवर्त्तनमिति । अथ पौरुषीप्रत्यालख्यानं 'पोरुसिं पञ्चक्खाइ, उग्गए सूरे चउब्विहंपि आहारं असणं ४, अण्णत्थणाभोगेणं सहसागारेणं
पच्छन्नकालेणं दिसामोहेणं साह्नवयणेणं सब्वसमाहिवत्तियागारेणं वोसिरई” पुरुषः प्रमाणमस्याः सा पौरुषी छाया, कथं ? कर्कसङ्क्रान्तौ पूर्वाह्नेऽपराह्ने वा यदा शरीरप्रमाणा छाया स्यात् तदा पौरुषी, तगुक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः । तद्रेखां याम्योत्तरायतां यदा देहच्छायापर्यन्तः स्पृशति, तदा सर्वदिनेषु पौरुषी।
यहा पुरुषस्योद्धस्य दक्षिणकर्णनिवेशितार्कस्य दक्षिणायनाद्यदिने यदा जानुच्छाया द्विपदा तदा पौरुषी । 18 यथा 'आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोएसु मासेसु, तिपया होइ पोरुसी ॥१॥
हानिवृद्धी त्वेवं 'अङ्गुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वद्धए हायए वावि, मासेणं चउरंगुलं ॥१॥
इति । 'साहवयणेण' इत्यत्र च पादोनप्रहरेणाप्यधिकारः, अतस्तत्र पौरुषीच्छायोपरि प्रक्षेपोऽयं-जिट्ठामूले | 18 आसाढसावणे छहिँ अंगुलेहिं पडिलेहा । अट्टहिं बीअतइअंमि,तइए दस अट्ठहिँ चउत्थे ॥ १॥ पौरुषीप्रत्या-13
ACCAAMSANCHAMROCES
For Private Personal Use Only
w.jainelibrary.org
in Eden