SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ हिआ-सन्धिरीङ्गणी-एलीओ-हरडीदल-वउणि-बदरी-कंथेरिकरीरमूल-पूंआड-मजीठ-बोलबीउ-कुंआरि-चीत्रककुन्दप्रभृत्यनिष्टाखादानि रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्प्यानीति कृतं प्रसङ्गेन । अत्र नियमभ भयादाकारावाह-'अन्नत्थणाभोगेणं सहसागारेणं' अत्र पश्चम्यर्थे तृतीया, अन्यत्रेति परिवर्जनार्थः, यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योद्धाः पराजुखाः' इति, ततोऽन्यत्रानाभोगात् सहसाकाराच्च, एतौ वर्ज यित्वेत्यर्थः । तन्नानाभोगोऽत्यन्तविस्मृतिः, सहसाकारोऽतिप्रवृत्तयोगानिवर्त्तनमिति । अथ पौरुषीप्रत्यालख्यानं 'पोरुसिं पञ्चक्खाइ, उग्गए सूरे चउब्विहंपि आहारं असणं ४, अण्णत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साह्नवयणेणं सब्वसमाहिवत्तियागारेणं वोसिरई” पुरुषः प्रमाणमस्याः सा पौरुषी छाया, कथं ? कर्कसङ्क्रान्तौ पूर्वाह्नेऽपराह्ने वा यदा शरीरप्रमाणा छाया स्यात् तदा पौरुषी, तगुक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः । तद्रेखां याम्योत्तरायतां यदा देहच्छायापर्यन्तः स्पृशति, तदा सर्वदिनेषु पौरुषी। यहा पुरुषस्योद्धस्य दक्षिणकर्णनिवेशितार्कस्य दक्षिणायनाद्यदिने यदा जानुच्छाया द्विपदा तदा पौरुषी । 18 यथा 'आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोएसु मासेसु, तिपया होइ पोरुसी ॥१॥ हानिवृद्धी त्वेवं 'अङ्गुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वद्धए हायए वावि, मासेणं चउरंगुलं ॥१॥ इति । 'साहवयणेण' इत्यत्र च पादोनप्रहरेणाप्यधिकारः, अतस्तत्र पौरुषीच्छायोपरि प्रक्षेपोऽयं-जिट्ठामूले | 18 आसाढसावणे छहिँ अंगुलेहिं पडिलेहा । अट्टहिं बीअतइअंमि,तइए दस अट्ठहिँ चउत्थे ॥ १॥ पौरुषीप्रत्या-13 ACCAAMSANCHAMROCES For Private Personal Use Only w.jainelibrary.org in Eden
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy