SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ १८५ ॥ % खायं भृष्टधान्यगुडपर्पटिकाखर्जूरनालिकेरद्राक्षाकर्कट्याम्रपनसादि, यदाह – 'भत्तोसं दंताई, खज्जूरगना|लिकेरदक्खाई । कक्कडिअंबगफणसाइ बहुविहं खाइमं नेअं ॥ ३ ॥ स्वायं दन्तकाष्ठताम्बूलतुलसिकापिणडार्जकमधुपिप्पल्यादि, यदाह - 'दंतवणं तंबोलं, चित्तं तुलसी कुहेडगाईअं । महुपिप्पलिसुंठाई, अणेगहा साइमं होइ ॥ ४ ॥' अनेकधेति सुण्ठी- हरितकी-पिप्पली- मरीच जीरक-अजमक जातिफल - जावन्त्री कसेल्लक-कत्थक- खदिरवटिका जेष्टीमधु- तमालपत्र- एला- लविङ्ग-काठीविडङ्ग-विडलवण-अज्जक-अजमोद - कुलिञ्जण-पिप्पलीमूल-चिणीकबाबा कवूरक-मुस्ता-कंटासेलिओ कर्पूर- सौर्वचल-हरडां-बिभीतक- कुम्भठो-बब्बूल-धव-खदिर-खीचडादिकछल्ली पत्र-पूग-हिङलाष्टक-हिङ्गुत्रेवीसु-पञ्चकूल-जवासकमूल वावची- तुलसी- कर्पूरीकन्दादिकं, जीरकं स्वभाष्यप्रवचनसारोद्धाराभिप्रायेण स्वाद्यं, कल्पवृत्त्यभिप्रायेण तु खाद्यं, अजमकं खाद्यमिति केचित् । सर्व स्वाद्यं एलाकर्पूरादिजलं च द्विविधाहारप्रत्याख्याने कल्पते । वेसण - विरहाली - सोआ-कोठवडी -आमलागण्ठी- आंबागोली- कउचिली - चूड़पत्रप्रमुखं खाद्यत्वाद्विधाहारे न कल्पते । त्रिविधाहारे तु जलमेव कल्पते । शास्त्रेषु मधुगुडशर्कराखण्डाद्यपि खाद्यतया द्राक्षाशर्करादिजलं तत्रादि च पानकतयोक्तमपि द्विविधाहारादौ न कल्पते । उक्तं च- 'दक्खापाणाईअं, पाणं तह साइमं गुडाईअं । पढिअं सुअंमि तहविहु, तित्तीजणगंति नायरिअं ॥ १ ॥' अनाहारतया व्यवहियमाणान्यपि प्रसङ्गतो दर्श्यन्ते यथा - पञ्चाङ्गनिंब-गुडूची-कडूकिरिआतुं अतिविस- चीडि-सृकडि- रक्षा-हरिद्रा- रोहिणी- उपलोट-वज्र- त्रिफला - बाउलछल्लीत्यन्ये धमासो-ना Jain Education International For Private & Personal Use Only संग्रह ।। १८५ www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy