________________
धर्म
॥ १८५ ॥
%
खायं भृष्टधान्यगुडपर्पटिकाखर्जूरनालिकेरद्राक्षाकर्कट्याम्रपनसादि, यदाह – 'भत्तोसं दंताई, खज्जूरगना|लिकेरदक्खाई । कक्कडिअंबगफणसाइ बहुविहं खाइमं नेअं ॥ ३ ॥ स्वायं दन्तकाष्ठताम्बूलतुलसिकापिणडार्जकमधुपिप्पल्यादि, यदाह - 'दंतवणं तंबोलं, चित्तं तुलसी कुहेडगाईअं । महुपिप्पलिसुंठाई, अणेगहा साइमं होइ ॥ ४ ॥' अनेकधेति सुण्ठी- हरितकी-पिप्पली- मरीच जीरक-अजमक जातिफल - जावन्त्री कसेल्लक-कत्थक- खदिरवटिका जेष्टीमधु- तमालपत्र- एला- लविङ्ग-काठीविडङ्ग-विडलवण-अज्जक-अजमोद - कुलिञ्जण-पिप्पलीमूल-चिणीकबाबा कवूरक-मुस्ता-कंटासेलिओ कर्पूर- सौर्वचल-हरडां-बिभीतक- कुम्भठो-बब्बूल-धव-खदिर-खीचडादिकछल्ली पत्र-पूग-हिङलाष्टक-हिङ्गुत्रेवीसु-पञ्चकूल-जवासकमूल वावची- तुलसी- कर्पूरीकन्दादिकं, जीरकं स्वभाष्यप्रवचनसारोद्धाराभिप्रायेण स्वाद्यं, कल्पवृत्त्यभिप्रायेण तु खाद्यं, अजमकं खाद्यमिति केचित् । सर्व स्वाद्यं एलाकर्पूरादिजलं च द्विविधाहारप्रत्याख्याने कल्पते । वेसण - विरहाली - सोआ-कोठवडी -आमलागण्ठी- आंबागोली- कउचिली - चूड़पत्रप्रमुखं खाद्यत्वाद्विधाहारे न कल्पते । त्रिविधाहारे तु जलमेव कल्पते । शास्त्रेषु मधुगुडशर्कराखण्डाद्यपि खाद्यतया द्राक्षाशर्करादिजलं तत्रादि च पानकतयोक्तमपि द्विविधाहारादौ न कल्पते । उक्तं च- 'दक्खापाणाईअं, पाणं तह साइमं गुडाईअं । पढिअं सुअंमि तहविहु, तित्तीजणगंति नायरिअं ॥ १ ॥' अनाहारतया व्यवहियमाणान्यपि प्रसङ्गतो दर्श्यन्ते यथा - पञ्चाङ्गनिंब-गुडूची-कडूकिरिआतुं अतिविस- चीडि-सृकडि- रक्षा-हरिद्रा- रोहिणी- उपलोट-वज्र- त्रिफला - बाउलछल्लीत्यन्ये धमासो-ना
Jain Education International
For Private & Personal Use Only
संग्रह
।। १८५
www.jainelibrary.org