________________
समार.
॥९८॥
विज्ञेयाः,-जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान्नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः खपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदो, तयोरप्यधः कालेश्वरात्मनियतिखभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्या:-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्वायम्-विद्यते खल्वयमात्मा खेन रूपेण नित्यश्च कालतः कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्पः ईश्वरकारणिनः, तृतीयो विकल्पः आत्मवादिनः, पुरुष एवेदं सर्वमित्यादि, नियतिवादिनश्चतुर्थी विकल्पः, पञ्चमविकल्पः स्वभाववादिनः । एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टखेवमेव प्रतिपदं विंशतिर्विकल्पानां, अतो विंशतिनवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । 'अकिरियाणं च भवति चुलसीतित्ति अक्रियावादिनां भवति चतुरशीतिर्भेदा इति ।। न हि कस्यचिद्वस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भाव एवावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः ।। तथा चाहुरेके-"क्षणिकाः सर्वसंस्कारा, अस्थितानां कुतः क्रिया। भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ॥ १॥” इत्यादि । एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिद्रष्टव्याः,-एतेषां हि पुण्यापुण्यवर्जितपदार्थसप्तकन्यासः, तथैव जीवस्याधः खपरविकल्पभेदवयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदी न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चादिकल्पाभिलाप-नास्ति जीवः
Jain Education in
For Private & Personel Use Only
hjainelibrary.org