________________
तान्येवानन्तकायानि यथा-घोसाडकरीरंकुरु, तिंडुअअइकोमलंबगाईणि । वरुणव(व)डनिंबयाईण, अंकराई
अणंताई ॥१॥-घोषातकीकरीरयोरङ्कुरास्तथाऽतिकोमलान्यवद्धास्थिकानि तिन्दुकाम्रफलादीनि, तथा वरुPणवटनिम्बादीनामङ्करा अनन्तकायिकाः, अनन्तकायलक्षणं चेदम्-"गूढसिरसंधिपव्वं, समभंगमहीर(रु)गं है च छिन्नरुहं । साहारणं सरीरं, तविवरीअं च पत्तेअं॥१॥" एवंलक्षणयुक्ता अन्येऽपि अनन्तकायाः स्युस्ते
हेयाः, यतः-"चत्वारो नरकदाराः, प्रथमं रात्रिभोजनम् । परस्त्रीसङ्गमश्चैव, सन्धानानन्तकायिके ॥१॥" अनन्तकायिकं अन्यदप्यभक्ष्यं चाचित्तीभूतमपि परिहार्य, निःशूकतालौल्यवृद्ध्यादिदोषसंभवात्, परम्परया सचित्ततग्रहणप्रसङ्गाच, यथोक्तम्-"इक्केण कयमकजं, करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरंपरबुच्छेओ संजमतवाणं ॥१॥” अत एवोत्कालितसेल्लरकराद्धाकसूरणवृन्ताकादि प्रासुकमपि सर्ब बज्य, मूलकस्तु पञ्चाङ्गोऽपि त्याज्या, सुण्ठ्यादि तु नामखाभेदादिना कल्पते, इति श्राद्धविधिवृत्तौ १८ । तथा 'वृन्ताक' निद्राबाहुल्यमदनोद्दीपनादिदोषपोषकत्वात् त्याज्यं, पठन्ति च परेऽपि-“यस्तु वृन्ताककालिङ्गमू|लकानां च भक्षकः । अन्तकाले स मूढात्मा, न स्मरिष्यति मां प्रिये!” इति १९ । तथा चलितो-विनष्टो रसा-खाद उपलक्षणत्वावर्णादिर्यस्य तच्चलितरसं, कुथितान्नपर्युषितद्विदलपूपिकादिकेवलजलराद्धकूराद्यनेकजन्तुसंसक्तत्वात्, पुष्पितौदनपक्कान्नादि दिनद्वयातीतदङ्ख्याद्यपि च, तत्र-पक्कान्नाधाश्रित्य चैवमुक्तं “वासासु पनरदिवसं, सिउण्हकालेसु मास दिणवीसं । उग्गाहिमं जईणं, कप्पई आरब्भ पढमदिणा ॥१॥"13
R-CANCSC-CARRORMCN
Jan Education
For Private
Personel Use Only
P
le.jainelibrary.org