SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ केचित्त्वस्या गाथाया अलभ्यमानस्थानत्वं वदन्तो यावद्गन्धरसादिना न विनश्यति तावद्वगाहिम शुध्यती त्याहुः, दिनदयातीते दध्यपि जीवसंसक्तिर्यथा “जइ मुग्गमासमाई, विदलं कचंमि गोरसे पडइ । ता ॥७६ ॥ तसजीवुप्पत्ति, भणंति दहिएवि दुदिणुवरि ॥१॥” हारिभद्रदशवैकालिकवृत्तावपि-"रसजास्तकारनालद्धितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्तीति" "ध्यहतियातीत"मिति हैममपि वचः २० । तथा तुच्छम्-असारं, पुष्पं च फलं च ते आदी यस्य तत्पुष्पफलादि, 'च' समुच्चये, आदिशब्दान्मूलपत्रादि परिग्रहः, तत्र तुच्छं पुष्पं अरणिकरीरशिग्रूमधूकादिसम्बन्धि, तुच्छं फलं मधूकजम्बूटिम्बरूपीलूपककरमदेहदीफलपिञ्चूमकुरवालुउलिबृहहदरकच्चकुठिम्भडखसखसादि, प्रावृषि तन्दुलीयकादेश्च पत्रं बहुजीवसम्मि श्रत्त्वात् त्याज्यं, अन्यदप्येतादृशं मूलादि, यद्वाऽर्द्धनिष्पन्नकोमलचवलकमुद्गसि(शि)म्बादिकं, तद्भक्षणे हि न तथाविध(धातृप्तिर्विराधना च भूयसी २१तथा आमेति, आमं च तत् गोरसंच आमगोरसं तत्र सम्पृक्तं आमगोरससम्पृक्तं, कच्चदुग्धधितक्रमिलितं द्विदलं, केवलिगम्यसूक्ष्मजीवसंसक्तिसंभवात् हेयं, उक्तंच संसक्तनियुक्त्यादौ-"सव्वेसुवि देसेसु, सब्वेसु वि चेव तहय कालेसुं। कुसिणेसु आमगोरसजुत्तेसु निगोअपंचिंदी ॥१॥" द्विदललक्षणं त्वेवमाहुः-"जंमि उ पीलिजंते, नेहो नहु होइ विति तं विदलं । विदलेविहु उप्पन्नं, नेहजुअं होइ नो विदलं ॥१॥” इह हीयं स्थितिः केचिद्भावा हेतुगम्याः, केचित्त्वागमगम्या, तत्र ये यथा हेतुगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयाः, आगमगम्येषु हेतून् हेतूगम्येषु वागममात्रं ॥७६॥ Jain Education in For Private & Personal Use Only jalnelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy