SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥७३॥ कादिसूचकं, लक्षणस्याऽऽमाश्रयादिदोषजनकत्वात्, मृद्रहणं चोपलक्षणं, तेन सुधाद्यपि वर्जनीयं, तद्भक्षकस्यान्त्रशाटाद्यनर्थसम्भवात्, मृद्भक्षणे चासङ्खयेयपृथिवीकायविराधनाद्यपि, लवणमप्यसङ्ख्यपृथिवीकायात्मकमिति सचित्तं त्याज्यं, प्रासुकं ग्राह्य, प्रासुकत्वं चान्यादिप्रबलशस्त्रयोगेनैव, नान्यथा, तत्र पृथिवीकायजीवानामसङ्खयेयत्वेनात्यन्तसूक्ष्मत्वात् , तथाच पञ्चमाङ्गे १९ शतकतृतीयोद्देशके निर्दिष्टोऽयमर्थः-'वज्रमय्यांश | शिलायां खल्पपृथिवीकायस्य वज्रलोष्टकेनकविंशतिवारान् पेषणे सत्येके(सन्त्यके) केचन जीवा येस्पृष्टा अपि नेति' १३ । तथा रात्री-नक्तं भोजन-भुक्तिः रात्रिभोजनं, तदपि हेयं, बहुविधजीवसम्पातसम्भवेनैहिकपारलौकिकानेकदोषदुष्टत्वात्, यदभिहितम्-"मेहं पिवीलिआउ, हणंति वमणं च मच्छिआ कुणइ । जूआ जलोदरतं, कोलिअओ कोट्ठरोगं च ॥१॥ वालो सरस्स भंगं, कंटो लग्गइ गलंमि दारुं च । तालुमि विंधइ अली, वंजणमझमि भुजंतो ॥२॥” व्यञ्जनमिह वार्ताकशाकरूपमभिप्रेतं, तद्न्तं च वृश्चिकाकारमेव स्यादिति वृश्चिकस्यामूक्ष्मस्यापि तन्मध्यपतितस्यालक्ष्यत्वाभोज्यता संभवतीतिविशेषः । निशीथचूर्णावपि | "गिहकोइलअवयवसम्मिस्सेण भुत्तेण पोहे किल गिहकोइला संमुच्छंति" एवं सादिलालामलमूत्रादिपाताद्यपि; तथा "मालिंति महिअलं जामिणिसु रयणीअरा य (भ) मंतेणं । तेवि च्छलंति हु फुडं, रयणीए ॥७३॥ मुंजमाणं तु ॥१॥” अपि च-निशाभोजने क्रियमाणे अवश्यं पाकः सम्भवी, तत्र षड्जीवनिकायवधोऽ४ वश्यंभावी, भाजनधावनादौ च जलगतजन्तुनाशः, जलोज्झनेन भूमिगतकुन्थुपिपीलिकादिजन्तुघातश्च RRRRRRRRR Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy