________________
RRC
भवति, तत्माणिरक्षणकाङ्क्षयापि निशाभोजनं न कर्त्तव्यम्, यदाहु:-"जीवाण कुंथुमाईण, घायणं भाणधोअणाईसुं। एमाइ रयणिभोयणदोसे को साहिउं तरह ? ॥१॥” यद्यपि च सिद्धमोदकादिखजूरद्राक्षादिभक्षणे नास्त्यन्नपाको, न च भाजनधावनादिसम्भवः, तथापि कुन्थुपनकादिरातसम्भवात्तस्यापि त्याग एव युक्तो, यदुक्तं निशीथभाष्य-"जइविहु फासुगव्वं, कुंथू पणगा तहावि दुप्पस्सा । पञ्चक्खणाणिणोविहु, राईभत्तं परिहरंति ॥१॥ जइबिहु पिवीलिगाई, दीसंति पईवमाईउज्जोए । तहवि खलु अणाइन्नं, मूलवयविराहणाजणणं ॥२॥ एतत्फलं च-"उलूककाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगो-४ धाश्च, जायन्ते रात्रिभोजनात् ॥१॥” परेऽपि पठन्ति "मृते स्वजनमात्रेऽपि, सूतकं जायते किल । अस्तं गते दिवानाथे, भोजनं क्रियते कथम्? ॥१॥ रक्तीभवन्ति तोयानि, अन्नानि पिशितानि च । रात्री भोज-| नसक्तस्य, ग्रासे तन्मांसभक्षणम् ॥२॥" स्कन्दपुराणे रुद्रप्रणीतकपालमोचनस्तोत्रे सूर्यस्तुतिरूपेऽपिएकभक्ताशनान्नित्यमग्निहोत्रफलं लभेत् । अनस्तभोजनो नित्यं, तीर्थयात्राफलं लभेत् ॥१॥” तथा “नैवाहुतिर्न च स्नानं, न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ, भोजनं तु विशेषतः॥२॥" आयुर्वेदेऽपि |-"हृन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः । अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ॥ ३ ॥” तस्माद्विवेकिना रात्रौ चतुर्विधोऽप्याहारः परिहार्यः, तदशक्तौ वशनं खादिमं च त्याज्यमेव, खादिमं पूगीफलाद्यपि दिवा सम्यग शोधनादियतनयैव गृह्णात्यन्यथा त्रसहिंसादयोऽपि दोषाः, मुख्यवृत्त्या च प्रातः
-*
in Education in
For Private & Personel Use Only
Comyjainelibrary.org