________________
सायं च रात्रिप्रत्यासन्नत्वावे हे घटिके भोजनं त्यजेदु, यतो योगशास्त्रे-“अहो मुखेऽवसाने च, यो दे दे
घटिके त्यजन् । निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम् ॥१॥” अत एवागमे सर्वजघन्यं प्रत्याख्यानं ॥७४ाट
मुहर्तप्रमाणं नमस्कारसहितमुच्यते, जातु तत्तत्कार्यव्यग्रत्वादिना तथा न शक्नोति, तदापि सूर्योदयास्तनिर्णयमपेक्षत एवाऽऽतपदर्शनादिना, अन्यथा रात्रिभोजनदोषः, अन्धकारभवनेऽपि वीडया प्रदीपाकरणादिना त्रसादिहिंसानियमभङ्गमायामृषावादाद्योऽधिकदोषा अपि, यतः-"न करेमित्ति भणित्ता, तं चेव निसेवए पुणो पावं । पञ्चक्खमुसावाई, मायानियडीपसंगो अ॥१॥ पावं काऊण सयं, अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेइ पावं, बीअंबालस्स मंदत्तं ॥२॥” १५। तथा 'बहुबीजेति' बहुबीजं च अज्ञातफलं चेति बन्दः, तत्र बहूनि बीजानि वर्तते यस्मिन् तत् बहुबीजं, पम्पोटकादिकमभ्यन्तरे पु(प)टादिरहितकेवलबीजमयं, तच्च प्रतिबीजं जीवोपमईसम्भवादर्जनीयं, यचाभ्यन्तरपटादिसहितबीजमयं दाडिमटिण्डुरादि तन्नाभक्ष(क्ष्य)तया व्यवहरन्ति १५ । अज्ञातं च तत्फलं चेति कर्मधारयः, अज्ञातफलं वयं परेण वा यद् न ज्ञातं | फलमुपलक्षणत्वात्पत्रं तद्भक्ष्यं, निषिडफले विषफले वा अज्ञानात्प्रवृत्तिसंभवात्, अज्ञानतो हि प्रतिषिद्धे फले प्रवर्तमानस्य व्रतभङ्गः, विषमयफले तु जीवितविनाशः १६। तथा सन्धानं चानन्तकायिकं चेति बन्दः, अत्र सन्धानं निम्बुकबिल्वकादीनां अनेकसंसक्तिनिमित्तत्वाद्वय, सन्धानस्य च व्यवहारवृत्त्या दिनत्रयात्परतोऽभक्ष्यत्वमाचक्षते, योगशास्त्रवृत्तावपि-सन्धानमाम्रफलादीनां यदि संसक्तं भवेत्तदा जिन
॥ ७४॥
AS
For Private 3. Personal Use Only
M
Jain Education
ujainelibrary.org