________________
॥१२॥
चरं मुखं शर्म 'आमोति' लभते ॥१५॥ इति प्रतिपादितं सामान्यतो गृहिधर्मफलम् , अथ एतद्गुणयुक्तस्यादा
संग्रह. पुंसः सदृष्टान्तमुत्तरोत्तरगुणवृद्धियोग्यतां दर्शयतितस्मिन् प्रायः प्ररोहन्ति, धर्मबीजानि गेहिनि । विधिनोप्तानि बीजानि, विशुद्धायां यथा भुवि॥१६॥
'प्रायो' बाहुल्येन 'धर्मबीजानि' लोकोत्तरधर्मकारणानि तानि चामूनि योगदृष्टिसमुच्चये प्रतिपादितानि-"जिनेषु कुशलं चित्तं, तन्नमस्कार एव च । प्रणामादि च संशुद्धं, योगबीजमनुत्तमम् ॥१॥ उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्धं ह्येतदीदृशम् ॥२॥ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥ ३॥ भवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि च ॥४॥ लेखनापूजनाभ्यां च, श्रवणं वाच. नोग्रहः । प्रकाशनाऽथ खाध्यायश्चेतना भावनेति च ॥६॥ दुःखितेषु दयाऽत्यन्तमदेषो गुणवत्सु च। औचित्यासेवनं चैव, सर्वत्रैवाविशेषतः॥६॥ इति 'तस्मिन् ' पूर्वोक्तगुणभाजने 'गहिनि' गृहस्थे 'प्ररोहन्ति' प्रकर्षेण खफलावन्ध्यकारणत्वेन रोहन्ति धर्मचिन्तादिलक्षणाङ्कुरादिमन्ति जायन्ते उक्तं च-"वपनं धर्मबीजस्य, सत्प्रशंसादि तद्गतम् । तचिन्ताद्यङ्करादि स्यात्, फलसिद्धिस्तु निर्वृतिः"॥१॥ चिन्तासच्छुत्यनुष्ठानदेवमानुषसम्पदः । क्रमेणाङ्करसत्काण्डनालपुष्पसमा मताः॥२॥ कीदृशानि सन्ति प्ररोहन्तीत्याह
॥१२॥ 'विधिना' देशनाबालादिपुरुषौचित्यलक्षणेन 'उतानि' निक्षिप्तानि, अनिक्षिप्तेषु हि तेषु कथमपि धर्म
पायङ्करादि स्यात्, णारादिमन्ति जाया' गृहस्थे मरोहान्त
Jain Education in
For Private & Personel Use Only
Gujainelibrary.org