________________
स्यानुदयात् यत उपदेशपदे “अकए बीजक्खेवे, जहा सुवासेवि न भवई सस्सं । तह धम्मबीजविरहे, न सुस्समाएवि तस्सस्संति" यथेति दृष्टान्तार्थः 'बीजानि' शाल्यादीनि 'विशुद्धायाम्' अनुपहतायां 'भुवि पृथिव्यां विधिनोसानि सन्ति, प्रायोग्रहणादकस्मादेव पक्कतथाभव्यत्वे क्वचिन्मरुदेव्यादावन्यथाभावेऽपि न
विरोध इति ॥१६॥ अथ पूर्वोक्तगुणवत एव संज्ञाविशेषविधि तवस्थाविशेषविधिं चाहहैस आदिधार्मिकश्चित्रस्तत्तत्तत्रानुसारतः । इह तु खागमापेक्षं, लक्षणं परिगृह्यते ॥ १७॥ | 'सः' पूर्वोक्तगुणैरुत्तरोत्तरगुणवृद्धियोग्यतावान् ‘आदिधार्मिकः' प्रथममेवारब्धस्थूलधर्माचारत्वेनादिधार्मिकसंज्ञया प्रसिद्धः, स च तानि २ तत्राणि शास्त्राणि तदनुसारतश्चित्रो विचित्राचारो भवति । भिन्ना-18 चारस्थितानामप्यन्तःशुद्धिमतामपुनर्बन्धकत्वाविरोधात्, अपुनर्बन्धकस्य हि नानाखरूपत्वात् तत्तत्तत्रोक्ताऽपि मोक्षार्था क्रिया घटते तदुक्तं योगबिन्दौ-"अपुनर्बन्धकस्यैवं, सम्यग्नीत्योपपद्यते । तत्तत्तत्रोक्तमखिलमवस्थाभेदसंश्रयाद ।१।” इति । इह तु' प्रक्रमे 'खागमापेक्षं' खागमानुसारि 'लक्षणं' व्यञ्जक प्रक्रमादादिधार्मिकस्य 'परिगृह्यते' आश्रीयते, यो ह्यन्यैः शिष्टबोधिसत्त्वनिवृत्तप्रकृत्यधिकारादिशब्दैरभिधीयते स एवास्माभिरादिधार्मिकापुनर्बन्धकादिशब्दैरिति भावः । लक्षणमित्यत्रैकवचनं जात्यपेक्षं, तल्लक्षणसम्पादनविधिश्चायमुक्तो ललितविस्तरायाम्-“परिहर्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणमित्राणि, न लडनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, भवितव्यमेतत्तत्रेण,
खन्यैः मागमापेक्ष सम्पनीयोपपरूपत्वात भिन्ना
घ. सं.३
Jain Education
For Private & Personel Use Only
Dmjainelibrary.org