________________
सग्रह.
18 वश्यकनियुक्तौ "तत्थ समणोवासओ पुवामेव मिच्छत्ताओ पडिक्कमइ, सम्मत्तं उवसंपज्जइ, नो से कप्पड़
र अजप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थिअपरिग्गहिअरिहंतचेइयाई वा वंदेत्तए वा ॥४१॥
णमंसित्तए वा, पुब्बि अणालित्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा
साइमं वा दाउं वा अणुप्पदाउं वा, णण्णत्थ रायाभिओयेण गणाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं है वित्तीकंतारेणं"ति । योगशास्त्रवृत्तावपि "एवंविधं च सम्यक्त्वं विशिष्टद्रव्यादिसामय्यां सत्यां गुरोः समीपे |विधिना प्रतिपद्य श्रावकोयथावत्पालयति, यतः “समणोवासओ तत्थ, मिच्छत्ताउ पडिक्कमे। दवओ भावओ पुब्धि, सम्मत्तं पडिवजए॥१॥न कप्पई से परतित्थिआणं,तहेव तेसिं चिअदेवयाणं। परिग्गहीताण य चेइआणं, पहावणावंदणपूअणाई॥२॥लोआण तित्थेसु सिणाणदाणं, पिंडप्पदाणं हुणणं तवं च। संकंतिसोमग्गहणाइएK, पभूअलोआण पवाहकिचं ॥३॥"ति । इत्थं च सम्यक्त्वाणुव्रतादिप्रतिपत्तिः सर्वाऽपि गुरुसाक्षिकैव फलवती, नान्यथा। यतः पञ्चाशके वधवर्जनविधिप्रस्तावे-गुरुमूले सुअधम्मो, संविग्गो इत्तरं च इअरं वा। गिण्हइ क्याइँ कोई, पालेइ तहा निरइआरं ॥१॥" वृत्तिर्यथा-गुरुः सम्यगज्ञानक्रियायुक्तः सम्यग् धर्मशास्त्रार्थदेशको यदाह "धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः॥ सत्त्वभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥१॥” अथवा “जो जेण सुद्धधम्मे, निजोजिओ संजएण गिहिणा वा । सो चेव तस्स भण्णइ, धम्मगुरू धम्मदाणाओ॥१॥” तस्य गुरोराचार्यस्य मूलमन्तिकं गुरुमूलं तत्र गुरुमूलेऽनेनान्यत्र धर्मश्रवणप्रतिषेधो
॥४१॥
Jain Education in
For Private
Personal Use Only