________________
तात्पर्यबाधं प्रतिसंधायैवान्यथा श्रद्दधत इति न दोषः, इदमपि मतिभेदाभिनिवेशादिमूलभेदादनेकविधं, जमालिगोष्ठामाहिलादीनाम् , उक्तं च व्यवहारभाष्ये "मइभेएण जमाली, पुचि बुग्गाहिएण गोविंदो। संसग्गीए भिक्खू, गोहामाहिल अहिणिवेसे॥१॥"त्ति ३] सांशयिकं देवगुरुधर्मेष्वयमन्यो वेति संशयानस्य भवति। [सूक्ष्मार्थादिविषयस्तु संशयः साधूनामपि भवति, सच 'तमेव सचं णीसंकं, जं जिणेहिं पवेइअं' इत्याद्यागमोदितभगवद्धचनप्रामाण्यपुरस्कारेण निवर्तते, स्वरसवाहितया अनिवर्तमानश्च सः सांशयिकमिथ्यात्वरूपः सन्ननाचारापादक एव, अत एवाकाङ्क्षामोहोदयादाकर्षप्रसिद्धिः, इदमपि सर्वदर्शनजैनदर्शनतदेकदेशपदवाक्यादिसंशयभेदेन बहुविधं] अनाभोगिक विचारशून्यस्यैकेन्द्रियादेर्वा विशेषज्ञानविकलस्य भवति, इदमपि सर्वांशविषयाव्यक्तबोधस्वरूपं विवक्षितकिचिदंशाव्यक्तबोधखरूपं चेत्यनेकविधं, एतेषु मध्ये आभिग्राहिकाऽऽभिनिवेशिके गुरुके,विपर्यासरूपत्वेन सानुबन्धक्लेशमूलत्वात् ,शेषाणि च त्रीणि(न)विपरीतावधारणरूपविपयासव्यावृत्तत्वेन तेषां ऋरानुबन्धफलकत्वाभावात्तदुक्तं चोपदेशपदे "एसो अ एत्थ गुरुओ, णाणज्झवसायसंसया एवं । जम्हा असप्पवित्ती, एत्तो सव्वत्थणत्थफला ॥१॥” दुष्प्रतीकाराऽसत्प्रवृत्तिहेतुत्वेन एष विपर्यासोऽत्र गरीयान् , नत्वनध्यवसायसंशयावेवंभूतातत्त्वाभिनिवेशाभावात्, तयोः सुप्रतीकारत्वेनात्यन्तानर्थसंपादकत्वाभावादित्येतत्तात्पर्यार्थः] एवं सर्वथा सर्वप्रकारमिथ्यात्वपरिहारेण सम्यक्त्वं गुरुसमक्ष|मालापकोचारपूर्व प्रतिपत्तव्यं, तस्यानन्दादिश्रावकोपदर्शितविधिनैव प्रतिपत्तव्यौचित्यात्, तथाचोक्तमा
एत्तो सम्वत्थातदुक्तं चोपदेशपाणचत्रीणि(नाASE
Jain Education in
For Private & Personel Use Only
R
ainelibrary.org