________________
व्रतादिव्रतसंहतिभङ्गकदेवकुलिकाः सूचिताः, ताश्चैकैकव्रतं प्रत्यभिहितया षड्नङ्गचा निष्पद्यन्ते । तासु च प्रत्येकं त्रयो राशयो भवन्ति, तद्यथा-आदौ गुण्यराशिमध्ये गुणकराशिरन्ते चागतराशिरिति । तत्र पूर्वमेतासामेव देवकुलिकानां षडुङ्गया विवक्षितव्रतभङ्गकसर्वसङ्ख्यारूपा एवंकारराशयश्चैवम्-एगवए छभंगा, निद्दिट्ठा सावयाण जे सुत्ते । ते चिअ पयवुड्डीए, सत्तगुणा छज्जुआ कमसो॥१॥" सर्वभङ्गराशि जनयन्तीति शेषः । कथं पुनः षड्भङ्गाः सप्तभिर्गुण्यन्ते? इत्याह-पदवृद्ध्या, मृषावादायेकैकव्रतवृद्ध्या, एकव्रतभङ्गराशेरवधौ व्यवस्थापितत्वाद्विवक्षितव्रतेभ्यः एकेन हीना वारा इत्यर्थः । तथाहि-एकव्रते षडुङ्गाः सप्तभिर्गुणिता जाता द्विचत्वारिंशत्तत्र षट् क्षिप्यन्ते जाता अष्टचत्वारिंशद, एषाऽपि सप्तभिर्गुण्यते षट् च क्षिप्यन्ते जातं ३४२, एवं सप्तगुणनषट्प्रक्षेपक्रमेण तावत्कार्य यावदेकादश्यां वेलायामागतं १३८४१२८७२००, एते च षट्अष्टचत्वारिंशदायो द्वादशाप्यागतराशय उपर्यधोभागेन व्यवस्थाप्यमाना अर्द्धदेवकुलिकाकारां भूमिमावृण्वन्तीति खण्डदेवकुलिकेत्युच्यते । स्थापना(१) संपूर्णदेवकुलिकास्तु प्रतिव्रतमेकैकदेवकुलिकासद्भावेन षडुङ्गयां द्वादश देवकुलिकाःसंभवन्ति, तत्र द्वादश्यां देवकुलिकायामेकद्विकादिसं
योगा गुणक(ण्य)रूपाश्चैवं ६-३६-२१६-१२९६-७७७६-४६६५६-२७९९३६-१६७९६१६-१००७७६९६-६०४६६१७६-1 ||३६२७९७०५६-२१७६७८२३३६। तत्र च गुणकराशयस्त्वमी १२-६६-२२०-४९५-७९२-९२४-७९२-४९५-२२०-६६-10
Jain Education Ind
For Private & Personal Use Only
Dr.jainelibrary.org