________________
धर्म
॥ १९३ ॥
पिट्ठओ । नय ऊरुं समासज्ज, चिट्ठिज्जा गुरुणंतिए ॥ २ ॥ नेव पल्हत्थिअं कुज्जा, पक्खपिंडं च संजए । पाए पसारिए वावि, न चिट्ठे गुरुणंतिए ॥ ३ ॥ 'पक्खपिंडं' बाहुपर्यस्तिकां 'संजय' इति प्रस्तावादेशसंयत इति तद्वृत्तिः । निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुर्व, उवउत्तेहिं सुणेअव्वं ॥ ४ ॥ इत्यादिश्रुतोक्तविधिना गुरोराशात नावर्जनार्थमर्धचतुर्थहस्तप्रमाणादवग्रहक्षेत्राद्वहिर्निर्जन्तुभूभागेऽवस्थाय धर्मदेशना श्रोतव्या । तच्छ्रवणेन चाज्ञानव्यपगमसम्यक् तत्त्वावगमनिःसंशयत्वधर्मदृढ त्वव्यसनाद्युन्मार्गनिवृत्तिसन्मार्गप्रवृत्तिकषायादिदोषोपशमविनयादिगुणार्जनोपक्रम कुसंसर्ग परिहरणसुसंसर्गाङ्गीकरणभवनिर्विण्णता सम्यगश्राद्धसाधुधर्माभ्युपगमन सर्वाङ्गीणतदैकाय्याराधनप्रमुखा अनेके गुणाः प्रकटा एव । ततः किं कर्त्तव्यमित्याह - 'अशनादिनिमन्त्रणं' इति अशनादिभिरशनपानखादिमखादिमवस्त्रपात्र कम्बलपादप्रोञ्छनप्रातिहारिकपीठफलकशऱ्या संस्ता रकौषध भैषज्यादिभिर्निमन्त्रणं, प्रस्तावाद्गुरोरेव, तच्च गुरोः पदोले गित्वा इच्छकारि भगवान् ! पसाओगरी फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं वत्थ [पडिग्गह] कंबलपायपुंछणेण पाडिहारिअपीढफलगसिज्जासंधारेणं ओसहभेसज्जेण य भयवं ! अणुग्गहो कायव्वोत्ति पाठपूर्व भक्त्या कार्ये । एतच्चोपलक्षणं शेषकृत्यप्रश्नस्यापि यतो दिनकृत्ये "पच्चक्खाणं च काऊर्ण, पुच्छए सेसकिच्चयं । कायव्वं मणसा कार्ड, तओ अण्णं करे इमं ॥ १ ॥” इति, पुच्छर इत्यादि, पृच्छति साधुधर्मनिर्वाहशरीर निराबाधवार्त्ताद्यशेषकृत्यं, यथा निर्वहति युष्माकं संयमयात्रा सुखं ? रात्रिर्गता भवतां ! निराबाधाः
Jain Education International
For Private & Personal Use Only
संग्रह.
॥ १९३ ॥
jainelibrary.org