SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 23455295 चानाभोगसहसाकाराद्याकारचतुष्कं चिन्त्यते, ततोऽनाभोगादिना नियमितवस्तुग्रहणे भङ्गो न स्यात्, किन्त्वतिचारमात्र, ज्ञात्वा त्वंशमात्रग्रहणेऽपि भङ्ग एव । जातु दुष्कर्मपारवश्येन ज्ञात्वाऽपि नियमभङ्गोऽग्रतः स पाल्य एव धर्मार्थिना । प्रतिपन्नपञ्चमीचतुर्दश्यादितपोविशेषेणापि तपोदिने तिथ्यन्तरभ्रान्त्यादिना सचित्तजलताम्बूलभक्षणकियोजनादौ कृते तपोदिनज्ञाने मुखान्तःस्थमपि न गिलनीयं, किंतु तत्त्यक्त्वा प्रासुकवारिणा मुखशुद्धिं विधाय तपोरीत्यैव स्थेयं, यदिच तद्दिने पूर्ण भुक्तं तदा दितीयदिने दण्डनिमित्तं तत्तपः कार्य, तपःसमाप्तौ च तत्तपो वर्द्धमानं कार्य, एवं चातिचारः स्यात् नतु भङ्गः, तपोदिनज्ञानानन्तरं सिक्थादिमात्रगिलने तु भङ्ग एव, दिनसंशये कल्प्याकल्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गः स्यात्, तथाऽऽगाढमान्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कर्तुं न शक्यते, तदापि तुर्याकारोच्चारान्न भङ्ग इत्या| दिविवेकः श्राद्धविधिगतो ज्ञेय इत्यलं प्रसङ्गेन ॥ ६३ ॥ अथ प्रत्याख्यानकरणानन्तरं यत्कर्त्तव्यं तदाह धर्मोपदेशश्रवणमशनादिनिमत्रणम् । गत्वा यथोचिते स्थाने, धर्म्यमर्थार्जनं तथा ॥ ६४ ॥ धर्म:-श्रुतचारित्रलक्षणस्तस्योपदेशो-देशना तस्येति योगः [श्रवणं अतिर्विशेषतो गृहिधर्मो भवतीति योगः], एवमग्रेऽपि, धर्मश्रवणादेव हि श्रावकशब्दोऽन्वेति, तद्विधिस्त्वेवं दिनकृत्ये-नासन्ने नाइदूरंमि, नेव उच्चासणे विऊ । समासणं च वजिजा, चिट्ठिज्जा धरणीअले ॥१॥ न पक्खओ न पुरओ, नेव किच्चाण ध. सं.३३४ Jain Education For Private 3. Personel Use Only Jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy