________________
धर्म
॥ १९२ ॥
Jain Education
कप्पे जं जंमि होइ कायव्वं । मूलगुणे उत्तरगुणे, तं जाणसु जाणणासुद्धं ॥ ३ ॥ किइकम्मस्स विसुद्धिं, पजई जो अहीणमइरित्तं । मणवयणकायगुत्तो, तं जाणसु विणयओ सुद्धं ॥ ४ ॥ अणुभासइ गुरुवयणं, अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो, तं जाणणुभासणासुद्धं ॥ ५ ॥ कंतारे दुब्भिकखे, आयंके वा महासमुत्पन्ने । जं पालिअं न भग्गं, तं जाणसु पालणासुद्धं ॥ ५ ॥ रागेण व दोसेण व, परिमा णे व न दूसिअं जं तु । तं खलु पञ्चक्खाणं, भावविसुद्धं मुणेअव्वं ॥ ७ ॥ यद्वा 'फासिअं १ पालिअं चैव २, सोहिअं ३ तीरिअं ४ तहा । किहिअ ५ माराहिअं चेव, एरिसंमि जइअव्वं ॥ ८ ॥ उचिए काले विहिणा, पत्तं जं फासिअं तयं भणिअं १ । तह पालिअं च असई, सम्मं उवओगपडिअरिअं ॥ ९ ॥ गुरुदत्त सेस भोअणसेवणाए अ सोहिअं [जाण । पुण्णेवि थेवकालावत्थाणा तीरिअं होई ॥ १० ॥ भोअणकाले अमुगं, | पञ्चक्खाणंति सरह किहिअअं ५ । आराहिअं] पयारेहिं, सम्ममे एहिं पडिअरिअं ६ ॥ ११ ॥” प्रत्याख्यानं हि स्पर्शनादिगुणोपेतं सुप्रत्याख्यानं भवतीति द्वारं ६ । साम्प्रतं फलम् - तच्च प्रत्याख्यानस्यानन्तर्येण पारम्पर्येण चेदं “पञ्चकखामि कए, आसवदाराई हुंति पिहिआईं । आसवदारप्पिहणे, तण्हावुच्छेअणं होई ॥ १ ॥ तन्हावुच्छेएण य, अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो, पञ्चकखाणं हवइ सुद्धं ॥ २ ॥ तत्तो चरित्तधम्मो, कम्मविवगो अपुव्वकरणं च । तत्तो केवलनाणं, सासयसोक्खो तओ मोक्खो ॥ ३ ॥ इति गुरुवन्दनप्रत्याख्यान करणयोर्विधिः । एवमन्येऽपि यत्किञ्चिन्नियमा गुरुवन्दनपूर्वं तत्समीप एव ग्राह्याः, तेष्वपि
For Private & Personal Use Only
संग्रह.
॥ १९२ ॥
jainelibrary.org