________________
Jain Education
ग्रन्थिसहितं च नित्यमप्रमत्ततानिमित्ततया महाफलम् उक्तं च- “जे निच्चमध्यमत्ता, गंठिं बंधंति गंठिसहिअस्स । सग्गापवग्ग सुक्खं, तेहिं निबद्धं सगंठमी ॥ ॥ भणिऊण नमुक्कारं, निचं विस्सरणवज्जिआ धन्ना । धारं (छोड ) ति गंठिसहिअं, गंट्ठि सह कम्मगंठिहिं ॥ २॥ इइ कुणई अवभासं, अब्भासं सिवपुरस्स जइ महसि (इ)। अणसणसरिसं पुण्णं, वयंति एअस्स समयण्णू ॥ ३ ॥ रात्रिचतुर्विधाहारपरिहारस्थानोपवेशन पूर्वकताम्बूला| दिव्यापारणमुखशुद्धिकरणादिविधिना ग्रन्थिसहितप्रत्याख्यानपालने एकवार भोजिनः प्रतिमासमेकोनत्रिंशत् द्विवार भोजिनस्त्वष्टाविंशतिर्निर्जला उपवासाः स्युरिति वृद्धाः । भोजनताम्बूलजलव्यापारणादौ हि प्रत्यहं घटीयद्वयसम्भवे मासे एकोनत्रिंशत्, घटीचतुष्टयचतुष्टयसम्भवे त्वष्टाविंशतिर्यदुक्तं पद्मचरित्रे - " भुंजइ अणंतरेणं, दुन्नि उ वेलाउ जो निओगेणं । सो पावह उववासं, अट्ठावीसं तु मासेणं ॥ १॥ इकंपि अह मुहुत्तं, परिवज्जह जो चउव्विहाहारं । मासेणं तस्स जायइ, उववासफलं तु परलोए ॥ २ ॥ दसवरिससहस्साऊं, भुंजह जो अण्णदेवयाभत्तो । पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं ॥ ३ ॥ एवं मुहुत्तवुद्धी, उववासे छट्टअट्टमाईणं । जो कुणइ जहाथामं, तस्स फलं तारिसं भणिअं ॥ ४ ॥ एवं युक्त्या ग्रन्थिसहित प्रत्याख्यानफलमप्यनन्तरोदितं भाव्यं, द्वारम् ५ । अधुना शुद्धिः सा च षोढा, यथा 'सा पुण सद्दहणा १ जाणणा य २ विणय ३ अणुभासणा ४ चेव । अणुपालणाविसोही ५, भावविसोही भवे छट्ठा ६ ॥ १ ॥ पञ्चक्खाणं सव्वण्णुदेसिअं जं जहिं जहा काले । तं जो सद्दहई नरो, तं जाणसु सहहणसुद्धं ॥ २ ॥ पञ्चक्खाणं जाणइ,
For Private & Personal Use Only
w.jainelibrary.org