________________
संग्रह.
धम- षये एतैः संसृष्टमिति यावदा मलकं, तुशब्दस्यावधारणार्थत्वादाामलकमेव न विकृतिर्भवति, आद्राम
लकशब्देन पीलुवृक्षसम्बन्धी मुहुर इत्युच्यते । 'उक्खित्तविवेगेणं' इति उत्क्षिप्तविवेक आचाम्लवदुद्धा श॥१९१॥
क्यासु विकृतिषु द्रष्टव्यः, द्रवविकृतिषु तु नास्ति, 'पडुच्चमक्खिएणं' इति प्रतीत्य सर्वथा रुक्ष मण्डकादिकमपेक्ष्य म्रक्षितं स्लेहितमीषत्सौकुमार्योत्पादनात् म्रक्षणकृतविशिष्टस्वादुतायाश्चाभावात् म्रक्षितमिव यद्वर्त्तते 81 तत्प्रतीत्यम्रक्षितं म्रक्षिताभासमित्यर्थः । इह चायं विधिः-यद्यङ्गुल्या तैलादि गृहीत्वा मण्डकादि म्रक्षितं तदा कल्पते निर्विकृतिकस्य, धारया तु न कल्पते, व्युत्सृजति विकृतिं त्यजतीत्यर्थः । इह च यासु विकृतित्क्षिप्तविवेकः सम्भवति तासु नवाकाराः, अन्यासु द्रवरूपास्वष्टौ । ननु निर्विकृतिक एवाकाराभिधानाद्विकृतिपरिमाणप्रत्याख्याने कुत आकारा अवगम्यन्ते?, उच्यते, निर्विकृतिग्रहणे विकृतिपरिणामस्थापि सङ्ग्रहो भवति, ततस्त एवाकारा भवन्ति । तथा एकासनस्य पौरुष्याः पूर्वार्द्धस्यैव च सूत्रेऽभिधानेऽपि व्यासनकस्य सार्द्धपौरुष्या अपार्द्धस्य च प्रत्याख्यानमष्ट, अप्रमादवृद्धः सम्भवात्, आकारा अप्येकासनादिसम्बन्धिन एवान्येष्वपि न्याय्याः, आसनादिशब्दसाम्यात, चतुर्विधाहारपाठेऽपि विविधत्रिविधाहारम
त्याख्यानवत् । ननु व्यासनादीन्यभिग्रहप्रत्याख्यानानि, ततस्तेषु चत्वार एवाकाराः प्राप्नुवन्ति, नैवं, एकाश18 नादिभिस्तुल्ययोगक्षेमत्वात् । अन्ये तु मन्यन्ते-एवं हि प्रत्याख्यानसङ्ख्या विशीर्येत, तत एकासनादीन्येव &ाप्रत्याख्यानानि, तदशक्तस्तु यावत्सहिष्णुस्तावत्पौरुष्यादिकं प्रत्याख्याति, तदुपरि ग्रन्थिसहितादिकमिति ।।
॥१९
है विकृतिपरिमान, ततस्त एवाकारा प्रत्याख्यानमदुष्टं, अप्रमाचतुर्विधाहारपाठे
SCENES RSSSSSCR56k
॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org