________________
SACROSOCCASCUSLSACROCE
तुप्पडियतावियाए, परिपक्का ६ तीस मिलिएसुं॥२॥' प्रक्षिप्तघृतादिके तापके एकेन पूपकेन पूरितेन द्वितीयः पूपकादिः प्रक्षिप्तो निर्विकृतमे(तिरे)व १, त्रयाणां घाणानामुपरि अप्रक्षिप्तापरघृतं यत्तेनैव घृतेन पक्कं तदपि |२, तथा गुडधानाः ३ समुत्तारिते सुकुमारिकादौ पश्चादुद्धरितघृतेन खरण्टितायां तापिकायां जलेन सिद्धा लपनश्री लहिगटुं इति प्रसिद्धं ४, स्नेहदिग्धतापिकायां परिपकः पोततः५, एतानि पकाननिर्विकृतिकानि । मिलितानि च त्रिंशद्भवन्तीति ज्ञेयं ३० । अथैतासु च दशसु विकृतिषु मद्यमांसमधुनवनीतलक्षणाश्चतस्रो विकृतयोऽभक्ष्याः, शेषास्तु षट् भक्ष्याः, तत्र भक्ष्यासु विकृतिष्वेकादिविकृतिप्रत्याख्यानं षड्कृितिप्रत्याख्यानं च निर्विकृतिकसंज्ञं विकृतिप्रत्याख्यानेन संगृहीतं, आकाराः पूर्ववत्, नवरं 'गिहत्थसंसटेणं' इति गृहस्थेन स्वप्रयोजनाय दुग्धेन संसृष्ट ओदनो, दुग्धं च तमतिक्रम्योत्कर्षतश्चत्वार्यङ्गलानि यावदुपरि वर्तते, तदा तदुग्धमविकृतिः, पञ्चमाङ्गुलारम्भे तु विकृतिरेव, अनेन न्यायेनान्यासामपि विकृतीनां गृहस्थसंसृष्टमागमोक्तं, यथा-"खीरदहिंविअडाणं, चत्तारि अ अंगुलाइ संसहूं। फाणिअतिल्लघयाणं, अंगुलमेगं तु संसहूं ॥१॥ महुपुग्गलरसयाणं, अद्धंगुलयं तु होइ संसहूं। गुलपोग्गलनवणीए, अद्दामलगंतुसंसटुं॥२॥" ति अनयोर्व्याख्या -दुग्धधिमद्यानां चत्वार्यकुलानि संसृष्टं, विकृतिनं भवति, उपरि तु विकृतिरेवेत्यर्थः। फाणितो द्रवगुडस्तेन तैल घृताभ्यां च मिश्रिते कूररोहिकादौ यद्येकमङ्गुलमुपरि चटितं तदा न विकृतिः, मधूनि च पुद्गलानि च मांसानि तेषां रसैः संसृष्टं अङ्गुलस्याई संसृष्टं भवति, अङ्गुलार्द्धात् परतो विकृतिरेव, गुडपुद्गलनवनीतवि
Jain Education in
For Private & Personal Use Only
Mr.jainelibrary.org